Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
Super User

Super User

Tuesday, 24 July 2018 05:52

मराठी धातुकोश

उफड १ [ उत् + स्फट् ( स्पट् ) १ चलने, भेदे; { उत् + स्फट् = उस् + स्फद् = उफड् = उफड}] वाढणें, उकलणें. ( उफाड ४ पहा )

-२ [ उत् + फल् १ विशरणे; { उत्फल् = उफड । ल् = र् = ड् } ] उकलणें. इतर रूप-उफाड ५

-३ [ उत् + मृज् १ भर्जने; { उत् + मृज् = उद् + मृज् = उ + भृज् = उपड } ] भाजणें, तळणें.
उ. ना तरी अर्ध उफडिलें । कां निपट करपोनि गेलें । तैसे हि खाय चुकलें । रसा जें येवों ॥ माडगांवकर ज्ञा. १७-१५६

-४ [ उत् + भ्रस्ज् ६ पाके; { उत् + भ्रस्ज् = उअ + भ्रस्न् = उफड }] भाजणें, तळणें. उ.- वरील ज्ञा. १७-१५६

उफण [ उत् + फण् १ गतौ; { उत् + फण् = उष्फण् = उफण } ] एकदम वाढणें, झपाट्यानें वाढणें. ( उफाणणें ) इतर रूप-उफाण.

उफराट १ [ उत् + परि + अट् १ गतौ; { उत् + परि + अद् = उप्पर्यट् = उफराट } ] मागें फिरणें, परतणें. इतर रूप-उपराट १

-२ [ उत् + प्रति + अट् १ गतौ; { उत् + प्रति + अट् = उत्प्रत्यट् = उप्प्रअट् = उफराट } ] इतर रूप - उपराट २

-३ [ उत् + प्रति+कृ ८ करणे; { उत्प्रति कृ= उफराट } ] एकाद्याच्या उलट करणें, विरुद्ध करणें.

-४ [ उत् + प्रति कृष् १ विलेखने - विलेखनम् आकर्षणम् { उत्प्रति कृष् = उप्पइ अरष् = उफराट } ] वाईट दिशेकडे नेणें, चुकीच्या बाजूनें नेणें.

उफराठ [ उपरि + अ १ गतौ; { उपर्यठ् = उफराठ}] उफराटें फिरविणें - करणें, ( उपराठ पहा )

उफरांड [ उपरि + अंठ् १ गतौ ] ( उपन्यंठ् = उपरंड = उफराट ) ] ( उपरंड पहा )

उफल १ [ उत् + फल् १ गतौ; ] परत फिरणें, परत उसळी मारणें.
उ०- उदकाचिये भूमिके। आफलिलेन कुंदुकें ।। उफलौनि माघौतें । नैयैजे हातां ॥ ज्ञा. १७-२७९. इतर रूप- उफळ २

-२ [ उत् + स्फल् ६ संचलने ] वर उसळी मारणें. इतर रूप - उफळ १

उफळ १ [ उत् + स्फल् ६ संचलने; { उत्स्फल् =उफळ }] वर उसळी मारणें. ( उफल २ पहा)

-२ [ उत् + फल् १ गतौ ] परत फिरणें, परत उसळी मारणें.( उफल १ पहा )

-३ [ उत् + स्फाल १ नाम ); { उत्स्फाल् = उफळ } ] परत फिरणें, नांगराच्या फाळासह वर येणें, इतर रूप - उफाळ

Tuesday, 24 July 2018 05:36

मराठी धातुकोश

उपास १ [ उप + अश् ९ भोजने; उपाश् = उपास् } ] जेवणाच्या ऐवजीं खाणें, थोडें खाणें. उ.- उपासाला ब-या चालतात; भक्कम जेवण पाहिजे असें नाही.

-२ [ उप + आस् २ उपवेशने; { उप+आस् =उपास् } ] पूजा करणें, पूजणें ( धार्मिक व्रत करणें).

उपाळ १ [ उत् + प्लु १ गतौ ]; वर येणें, शरिराच्या कातड्यावर फोड येणें.

- २ [ उत् + प्ल्यु १ उत्पतने; { उल्फु = उप्पाल = उपाळ } ] उडी मारणे, उड्या घेणें  ( रामदास )

उपिक [ उत् + पच् । पाके; { उत्पच् = उप्पच् =उपक्= उपिक } ] जास्त पिकणें, जास्त होणें.

उपिठ १ [ उत् + पिष् - पिष्ट; { उत्पिष्ट ( निष्ठा ) = उप्पिठ } ] कणकेच्या गोळ्याप्रमाणें मऊ होणें.

-२ [ उत् + पिट् १ शब्दसंघातयोः; { उत्पिट् = उप्तिट् = उपिठ } ] तडकणें.

उपुळ १ [ उत् + प्ल्यु १ गतौ; { उल्प्लु = उप्पलू = उपुळ } ] उ.- फोड उपुळला म्ह. वर उचलून आला. इतर रूप - उपळ ४

-२ [ उत्पुलकायते ] उ०- फोड उपुळला.

उपुस [ उद् + पुच्छ् १ प्रमादे; { उद्पुच्छ् = उप्पुच्छ्= उप्पुस = उपुस } ]

उपेळ [ उत् + प्रेर् (प्र + ईर्) १० क्षेपे; { उत्प्रेर = उप्प्रेर = उपेळ } ] चिडणें, बिथरणें. माडगांवकर पोथी ज्ञा. १५-३४३

उपेक्ष [ उप + ईक्ष् १ दर्शने ] उपेक्षा करणे. ( काव्य ) इतर रूप-उपेक्षि.

उपेक्षि [ उप + ईक्ष् १ दर्शने ]

उपेक्षा करणें. ( उपेक्ष पहा )

उफक [ उप + ईक्ष् १ दर्शने; { उपेक्ष् = उपेक्ष = उफक } ] उपेक्षिणें, उपेक्षा करणें.

उफग [ उत् + फुगणे; ( उत्फुग पहा ) ] रिक्त होणे { फुगण्याच्या उलट ) ( फु तील उ उत् मुळें गेला.)

उफट [ उत् + फट् ( पट् ) १० श्वेते, प्रकाशे; {(उत्पट्) उत्फट् = उप्फट् = उफट } ] फिक्कट दिसणें.

Tuesday, 24 July 2018 05:25

मराठी धातुकोश

उपवढ १ [ उत् + प्रबुध् १ बोधने, ज्ञाने; ( उत्प्रबुध् । उप्पवुढ । उपवढ } ] जानें असणें. उ.- स्वप्नींचें राज्य कां मरण । नन्हें हर्षशोकासि कारण । उपवद्धलयां जाण । जिया मरी ।। माडगांवकर, ज्ञा. १५-२९४

-२ [ उत् + प्र + स्वप् २ स्वापे ] झोपेंतून उठणें, जागणें. ( उपहुड १ पहा )

उपवुढ [ उत् + प्र + स्वप् २ स्वापे ] झोपेंतून उठणें, जागणें. ( उपहुड १ पहा )

उपसंहर [ उप् + सम् + हृ १ हरणे; { उपसंहर । गुण } ] भाषण संपविणें, शेवट करणें, आखडतें घेणें.

उपसाह [ उप + सह् १ मर्षणे ]

उपहुड १ [ उत् + प्र + स्वप् २ स्वापे ] झोपेंतून उठणें, जागणें, इतर रूपें-उपवुढ, उपवढ २

-२ [ उप + घुट् १ परिवर्तने; घोटते { उपघुट् । उपहुड } ]; परत येणें. उत्प्रस्वापः = उपहुढ, उपवढ ( जागरण )
उ.—निवटलें नुपहुडे । जलिनले न विरुद्धे ।। साम्यबुद्धि न मोडे । तियांपरी ।। ज्ञा. १४-३५६

उपळ १ [ उत् + प्लु १ गतौ; { उरप्लु । उप्पल् । उपळ } ] पातळ पदार्थांतून घाण काढणें. उ.- तूप उपळणें (उपळा काढणें)

-२ [उत्प्लवनं ]

-३ [ उत् + पल्यूल् १० पवने; (उत्पल्यूलयति ) ] धुणें, क्षारांत घालून उकळणें, उ. - धोतरें उपळणें. इतर रूप-उपल

-४ [ उत् + प्लु १ गतौ; ( उत्प्लु = उप्पल् = उपळ ) ] उ. - फोड उपळला म्ह. वर उचलून आला. ( उपुळ पहा )

उपाइ [ उत् + पद् ( णिच् ) १० गतौ { उत्पादय् । उपाअइ । उपाइ } ] उत्पादणें. इतर रूपें-उपाय, उपाच १

उपाट [ उत् + पाटय् १० वेष्टने; { उत्पाटय् । उप्पाटय् । उपाट } ] बाहेर काढणें, उपटणें.

उपाड [ उत्पादः ( ना. }; { उत्पाद । उप्पाड । उपाड }] उपडणें, मुळासह बाहेर काढणें.  ( उपड ४ पहा )

उपाय [ उत् + पद् ( णिच् ) ४ गतौ; { उत्पादय। उप्पाअइ । उपाय } ] उपाइणें, उपाय योजणें. ( उपाइ पहा )

उपाव १ [ उत् + पद् ( णिच् ) ४ गतौ; { उत्पद् । णिच् । उत्पादय । उप्पाअइ। उपाव } ] उपाइणें, उपाय योजणें. ( उपाइ पहा )

-२ [ उप + प्राप् ५ लाभे; { उपप्राप् । उपाअ । उपाच } ] जवळ येणें.

-३ [ उत्पादः ( ना. ) { उत्पाद = उप्पाअ = उपाव } ] चवड्यांवर उभें राहणें.

-४  [ उत् + प्यै १ वृद्धौ; { उत्प्याय । उप्पाव । उपाव } ] वाढविणें.

Tuesday, 24 July 2018 05:17

मराठी धातुकोश

उपरतचि [ उत् + परत ] उपरटें फिरविणें. ( उपरत पहा )

उपराट १ [ उत् + परि + अट् १ गतौ; { उत्पर्यट् । ठप्परट् । उपराट }] उपराटें करणें. ( उफराट १ पहा ).

-२ [ उत् + प्रति + अट् १ गतौ ] उपराटें करणें. ( उफराट ३ पहा ) ]

उपराठ [ उपरि + अठ् १ गतौ ] उपराठें फिरविणे-करणें. इतर रूप-उफराठ.

उपरांड [ उपरि + अंठ् १ गतौ ] ( उपरंड पहा )

उपराळ १ [ उपरि + ऋ १ गतौ; { उपरि + ऋ । ठपरि + अर् । गुण । उपर्युर् । उपराळ् } ] ओलांडणें, वरून जाणें.

-२ उपरि + अल् १ पर्याप्तौ, पूरणे; ( उपर्यल् । उपराळ } ] मदत करणें.

-३ [ उप् + ग्राहय् ( ग्रह् णिच् ); { उप + ग्रह् । णिच् । उपग्राहय् } ] उपराळणें, उपराळा.

उपल [ उत् + पल्यूल् १० पवने ] ( उपळ ३ पहा )

उपलभ [ उप + लभ् १ प्राप्तौ; { उपलच } ] दृढ धरणें. लपलवला-ज्ञानेश्वरी. इतर रूप-उपर्लभ.

उपलंभ [ उप + रम् १ राभस्ये ] { उपरंम् । उपलंभ् }] जवळ असणें; दिसणें, ( उपलभ पहा)

उपलव १ [ उप + लभ् १ प्राप्तौ; { कर्मणि उपलभ् }] दिसणें, जवळ असणें.

-२ [ ( उप+रम् १ राभस्ये; { उपरंभ्। उपलंभ् } ] दिसणें, जवळ असणें.

-३ [ उप + लू ९ छेदने ] तोडणें, छेद करणें.
उ. - सेचते पना बाहीरीं । न नीगतांची परी ।। पां ती साहा सवारी । उपलवली । जुनी पोथी अमृतानुभच ७०९

-४ [ उप + ली ४ ( लापयति ) श्लेषणे; { उपलापय् । उपलव } ] विस्तार करणें.

-५ [ उप + लम् । व्यक्तायां वाचि]

-६ [ उप + लभ् १ प्राप्तौ, ज्ञाने; { उपलभ् । णिच् । उपलव } ] उ.- आतां आसुरी सृष्टी । तेथिची उपलडं गोठी ।। अवधानाची दीठी । दे पां नीकी ।। ज्ञा. १६-१७३

उपलचवि [ उप + लम् १ व्यक्तायां वाचि; { प् = द् } ] विस्तारानें सांगणें.

Tuesday, 24 July 2018 05:10

मराठी धातुकोश

उपट १ [ उप + स्था १ गतिनिवृत्ती उपतिष्ठते; { उपस्था = उपत्था = उपद } ] उद्धवणें, सुरू होणें, येणें.
उ.- सकाळीं पोटांत कळ उपटते; रोग उपटला - जवळ आला, सुरू झाला.

-२ [ उद् + पथ् १० प्रक्षेपे गतौ; { उद् + पथ् = उत् + पथ् = उप्पथ् = उपट }]

-३ [ उद् + पट् १ गतौ ]

-४ [ उपस्थानम् ; { उपस्थानम् = उपटणें }] सिद्ध होणें. उ.-लग्नं उपस्थितं-लगीन उपटलें
 

उपड १ [ उत् + पत् १ गतौ; { उत्पत् । उप्पत् । उपड् } ] वर येणें किंवा बाहेर पडणें.

-२ [ अव + पत् १ गतौ; { अव + पत् । उ + पत् । उपड }] खालीं पाडणें, उलटें होणें, उपडें होणें.

-३ [ अव + पट् १ गतौ; { अव + पद् । उ +पद् । उ + पड् । उपड } ] खालीं वर फाडणें.

-४ [ उत्पादः ( ना. ); { उत्पादः । उप्पादः । उप्पाड । उपड, उपाड } ] उपडें पडणें इतर रूप-उपाड.

उपण १ [ उत् + पण् १ व्यवहारे; { उत् + पण = उप्पण-उपण } ] विकावयास काढणें, विक्रीसाठी बाहेर ठेवणें.
उ.- अर्जुना वेदु ज-हीं जाला । त-हीं मी नेणतां वायां गेला ।। कणु सांडौनि उपाणिला । कोंडा जैसा ॥ ज्ञा. १-३२९

-२ [ उत् + पल ( नाम }; { उत्पल । उपण ( ल = न् = ण } ] कोंडा पाखडणें.

-३ [ उत्पवन (ना. ) उत्पवनायते { उत्पवन = उप्पवन = उपण } ] 1 वा-यावर धरणें.

उपतर [ उम्-उंभ् ६ पूरणे; ] एकत्र होणें, फोडासारखें वाढणें, ( उबतर पहा )

उपतिष्ठ [ उप + स्था १ गतिनिवृत्तौ { उपतिष्ठ} ] थांबणें, जवळ येणें.

उपद्रव [ उप + द्रु ९ हिंसायाम् ] त्रास देणें, ओसाड करणें.

उपनलें [ उत्पन्न + ल; ( संस्कृत निष्ठेपासून मराठी निष्ठा )] ( उपज १ पहा )

उपम [ उप + मा २ माने ] तुलना करणें, ( ज्ञानेश्वर ) ( उपमि पहा )

उपमा [ उप + मा २ माने ] तुलना करणें.

उपमि [ उप + मा २ माने ] तुलना करणें. इतर रूप-उपम

उपरंड [ उपरि + अंठ् । गतौ; { उपरि + अंठ्। उपर्यंठ्। उपरंड } ] उलथें करणें, उफराटें करणें. इतर रूपें - उपरांड, उफरांड.

उपरत [ उत् + परत ] उपराटें फिरविणे ( परत पहा ) इतर रूप - उपरतवि

उपरतें [ उत् + प्रति+इ किंवा उत्+परि +इ खालीं डोकें वर पाय होणें = उत्प्रययत् किंवा उत्पर्ययत् ] उपरतें = उपराळें.

Tuesday, 24 July 2018 05:03

मराठी धातुकोश

उन्मिळ [ उत् + मील् १ निमेषणे; ( उन्मिळ् )] पहाणें; डोळे उघडणें.

उन्मीळ १ [ उत् + मील् १ निमेषणे ( उत् + मील् । चन्मीळ)] डोळे उघडणें, पाहाणें.

-२ [ उत् + मील् १ निमेषणे ] पहाणें. ( अमृतानुभव )

उन्मुळ [ उत्+मूल् १० रोहणे; { उत् + मूल् । उन्मूलू }] उपडून काढणें, उपटणें. (उचमुळ पहा )

उन्मूल [ उत् + मूल् १० प्रतिष्ठायाम्, रोहणे] (उन्मूळ पहा)

उन्मूळ [ उत् + मूल् १० प्रतिष्ठायाम्, रोहणे ] मुळासकट तपटणें. इतर रूप - उन्मूल.

उन्मेख [ उत् + मिष् १ शब्दे; { उत् + मिष् । उन्मिष् । गुण । उन्मेख् । उन्मेख } ] उन्मेखणें.

उन्ह [ उष्ण ( ना. ); { उष्ण । उण्ह । उन्ह } ] तापणें, उन्ह लागणें.

उन्हाट [ उष्णिष्ट ( ना. ); { उष्णिष्ट । उहिठ्ठ। उन्हाट}] सूर्याच्या किरणांनीं भाजून जाणें.

उन्हाळ [ उष्णल (ना.); { उष्णल = उहल = उन्हाळ}] उन्हानें त्रासणें, उन्हाचा त्रास होणें.

उप १ [ उत्पू १ पवने; उत्पू - उप्पू - उप } ] स्वच्छ करणें, औपणें. इतर रूपें - ओप ३, ओपव.

-२ [ वपू १ बीजसंताने; { वप् । संप्रसारण । उप् }] पेरणें. इतर रूप - उप.

उंप [ वप् १ बीजसंताने ] पेरणें, ( उप २ पहा )

उपकर [ उप + कृ ८ करणें; { उपकर् । गुण } ] उपकार करणें, उपयोगीं पडणें. न + उपकृ - नुपकरणें - उपयोगीं न पडणें. इतर रूप - नुपकर.

उपख [ उप + क्षि १ क्षये, नाशे; { उप + क्षि = उपख । कष् = ख् } ] १ नाश पावणें, २ कमी होणें.

उपज १ [ उत् + पद् ४ गतौ; { उत्पछ् । उप्पज्ज् । उपज् }] उत्पन्न होणें, उत्पन्न + ल । निष्ठा । उप्पन्नल । उपनले. उप्पज्ज + ल । उपजलें. ( उपनलें पहा )

-२ [ उप + जन् ४ प्रादुर्भावे जायते ] उत्पन्न होणें.

Tuesday, 24 July 2018 04:57

मराठी धातुकोश

उधाण [ उद्धान ( ना. }; { उद्धान । उधाण }] वर उचलणें, पसरणें. इतर रूप - उधाळ.

उधान १ [ उत् + हा ३ गतौ; { उत् + हा । उद् +हा । उध् + धा । उधा ( ना.) उधान = भरती (समुद्राच्या पाण्याची }] वर जाणें.

-२ [ उद्धननम् ( नाम ) ] तारुण्यानें मुसमुसणें.

-३ [ उधान ( ना.)] भरती येणें, पाणी वर चढणें, ( भाग आणि उधान ) हा शब्द कोंकणांत वापरतात.

उधार [ उदा + हृ १ हरणे; { उदा + हृ = उदाहर। गुण । उधार । सघोष उच्चार }] 1 उ.- त्यानें सारीं टिपणें उधारलीं. इतर रूपें-उध्धार, उदाहर.

उध्धार [ उदा + हृ १ हरणे ] उ.- त्यानें सारीं टिपणें उध्धारलीं. ( उधार पहा )

उधाळ [ उद्धान ( ना.)] उधाणणें. ( उधाण पहा )

उधोळ [ उत् + धूलय् (ना.); { उध्दूलय -उधोळ }] चूर्ण करणें, पीठ करणें.

उनड [ उत् + नट् १ तृतौ, क्रीडायाम् ; { उत् + नद् । उद् + नट् । उन्नट् । उनड }] उद्योगाशिवाय फिरणें. इतर रूप - उनाड १

उनाड १ [ उत् + न १ नृतौ; { उत् + नट् = उन् + नङ् । उन्नाड | वृद्धि ।} ] ( उनड पहा )

-२ [ उत् + नाथ् १ उपतापे, पीडायाम् ; { उत् + नाम् । उन्नाठ । उन्नाड् । उनाड } ] फिरणे; भटकणें.

उनिद् [ उत् + निद्रा ( ना. ) { उन्निद्रा = उनिद } ] झोपेंतून उठणें ( ज्ञानेश्वर )

उन्नाड [ उन्नाटयति ( नट् १ नृतौ ) ] उनाडणें, चेष्टा करीत भटकणें.

उन्मल [ उत् + मूल् १० रोहणे ] मुळासह उपटणें. ( कर्मणि ) उपदलें जाणें.
उ.- फलती केलि 
उन्मले । तैसी आत्मलाभें प्रबलें ॥ तेयांची क्रिया ढालें ढालें । गलती आहे ।। ज्ञा. १५-२५७

उन्मळ [ उत् + म्लै १ हर्षक्षये; { उत् +म्लै उन्मळ}] उमळणें. ( उमळ ६ पहा )

उन्माद १ [ उत् + मद् १ मदे माद्यति; ( उत् + मद् । उन् + माद्य । सविकरण ) ] माजणें, उन्माद होणें. (अमृतानुभव)

-२ [ उत् + मद् ( णिच् ) क.; { उन्मद् । णिच् । उन्मादय् । कर्मणि उन्माद्य । उन्माद } ] खवळणें.

Tuesday, 24 July 2018 04:50

मराठी धातुकोश

उधण [ उत् + हा ३ गतौ; { उत् + हा । उध् + धा । उध । निष्ठा । उधण }] वर उडणें, उसळणें, उ.- तिखट उधणलें-उधळलें.

उधम [ उद् + ध्मा १ शब्दाग्निसयोगयोः; { उद् + घ्मा । उध् + ध्मा । धू लोप । उधम } ] वर उसळणें-उदसणें. उ.- तिखट उघमलें.

उधर [ उधस् ( उध्नाति ) ५ उंछे; { उधस् । उधूस् । स् लोप । उधर }] वर फेकणे, उचमळणे, ओकणें, ३०- मला उधरते.

उधव १ [ ऊर्ध्व ( ना.) { उर्ध्व । उध्व् । र् लोप । उधव }] वर उभं करणें, वर करणें, उचलणें, उधवणें-वर उभें करणें. नुधवणें उभें न करणें.
उ.- मग लवों नेणति कैसे। आटिवं लोहखांब जैसे ।। कां उधवली आकाशें । शिलाराशी ॥ ज्ञा. १६-३७७ इतर रूप-नुधव.

-२ [ उत् + धू १ चलने; { उत् + धू । उद् + धू। उद् + ध् । ध् लोप । उधव् । गुण } ] वर करणें, उचलणें.

-३ [ उत् + धा ३ धारणे; ( त् = द् = ध् } (उध् + धा। ध् लोप । उधव )] उठवणें, वर करणें.

-४ [ उत् + हन् २ हिंसायाम्; { उत् + हुन् । उध् + हुन्। उधन् । उधे । उधंव } ] वर करणे, उचलणे.

-५ [ उत् + हा ३ गतौ ] उठवणें, वर करणें.

उधवि [ उत् + धा ३ धारणे; { उत् + धा। उध् + धा। उधव }] वापरून ठेवणें, वापरणें.

उधस १ [ उद्ध्वस्त ( नाम ); { उद्ध्वस्त = उद्धस्त ( व् लोप ) = उद्धस्स = उधस } ] वर येणें.

-२ [ ऊर्ध्व्; { ऊर्ध्व् = उर्ध् व लोप }] वर येणें, उदसणें.

उधळ १ [ उत् + हृल् १ चलने; { उत् + ह्वल् । उध् + ध्वल् । व् लोप, घ् लोप । उधळ } ] खर्च करणें, संपविणें.

-२ [ उद् + हृल् १ गतौ ]  उ.- घौडें उधळणें.

-३ [ उध्रस् ९ क्षेपे, उंछे उघ्रस्नाति; { उध्रम् । उधरह्। उधळअ । उधळ } ] संपविणे, खर्च करणें, वर फेकणें. उ. भंडारा उधळला; खोबरें उधळलें.

-४ [ उद् + धन ( ना. ) धनाय् { उद् + धन। उद्धन । उधळ} ] संपत्ति नासणें.

-५ [ उत् + दल् १ विदारणे; { उत् + दत् । उद्दल। उधळ} ] फोडणें, संपविणें, उदळणें  (अमृतानुभव ). (उदळ २ पहा)

-६ [ ऊर्दू १ क्रीडायाम् ; { ऊरद् । = उदर। वर्णव्यत्यास । र् = ल् । उधळ }] उ.- तद्दूं उधळलें = खेळत उड्या मारूं लागले.

-७ [ उत् + धूलि ( ना. ) उधळिलें.

Monday, 23 July 2018 12:25

मराठी धातुकोश

उद्धर १ [ उत् + धृ १ धारणे; { त् = द् । उत् + धृ । उद् + धृ । उद्धर । गुण } ] वर काढणें, मोक्षास नेणें, वाईट स्थितींतून बाहेर काढणें.

-२ [ उद् + धृ १ घारणे; ] इतर रूप - उद्धार १

-३ [ उद् + हृ १ कौटिल्ये; { उद् + हृ । उद् + ध्वृ । उद्+ धृ । उद्धर । गुण }] पाडणें, पडावयास लावणें, शिव्या देऊन अपमान करणें.
उ.- त्यानें माझीं बेचाळीस पितरें उद्धरलीं. इतर रूप - उद्धार २

-४ [ उद् + ध्वृ १ हूर्छने; { उद् + ध्वृ । उद् + धृ, ( व लोप ] । गुण । उद्धर }] खालीं पाडणें, अपशब्द बोलणे. इतर रूप - उद्धार ३

उद्धार १ [ उद् + धृ १ धारणे ] ( उद्धर ३ पहा )

-२ [ उद् + हृ १ कौटिल्ये ] ( उद्धर ३ पहा )

-३ [ उद् + ध्वृ १ हूर्छने । उद् + ध्यृ । उद् + धृ ( वू लोप )। वृद्धि । उद्धार } ] खालीं पाडणें  ( उद्धर ४ पहा )

उद्गच [ उद् + भू १ सत्तायाम् ] ( संभव पहा )

उद्मळ १ [ उत् + ह्यल् १ कंपने; { उत् + ह्मल् । उद् + ह्मल । उद्मळ । ह् लोप } ] उर उडणें.

-२ [ उत् + वम् + म्लै १ हर्षक्षये ] औकावेसें वाटणें ( उद्मळ ३ पहा )

उन्मुळ [ उत् + मूल् १ प्रतिष्ठायाम् ] उचमुळणें, उदमुळणें.

उद्वस [ उत् + वस् ( णिच् ) १० निवासे; { उत् + वस् । उद् + वस् । णिच् । उद् + वास्}] बाहेर काढणें, हद्दपार करणें. इतर रूप - उद्वास.

उल्लास [ उत् + वस् ( णिच् ) १० निवासे; { उत्+वस् । उद् + वस् । णिच् । उद् + वास् } ] हद्दपार करणें. ( उद्वस पहा)

उध [ उत् + धा ३ धारणपोषणयोः; { उत् + धा । उधू + धा ( लोप ध् ) उध । णिच् । उधव }] वर उचलणें.
उ.- येयाचिया प्रतीती। निचारविरिं समस्तीं ।। नेंदिजे चि संशृति । माया उधों ।। ज्ञा. १४-४९

उधड १ [ उत् + दृ ३ विदारगे; { उत् = उद् + दृ। उद् + दार । उदाड् । उधड } ] ( शिंगानें वस्त्रादिक ) फाइणें.

-२ [ उत् + हठ् १ बलात्कारे; { उत् + हठ् । उद् + हठ् । उध् + धठ् । उधड 1 ठ् = डू } ]  धुडकावणें.

-३ [ उत् + धुर्व् १ हिंसायम्; { उत् + धुर्व् । उद् + धुर्व् । उध् + धुर्व् । उधड । र = ड्; व् लोप} ] बाहेर घालवणें.

-४ [ उत् + धटी ( ना.); { उद् + धटी । उधड । ट् = } ] कापडाचीं सुतें काढणें, वीण उकलणें.

Monday, 23 July 2018 12:25

मराठी धातुकोश

उदिम [ उत् + यम् १ उपरमे ] उदिवणें. ( उदिच पहा )

उदिव [ उत् + यम् १ उपरमे ] उदिमणें, उद्यत = उदित, उद्यत + ल = उदैला.
उ.- हे संग्रामीं अति उदित । जाले असति कीरु समस्त ।। परि आपणयां उचित । केवि होये ॥ ज्ञा. १-११४. इतर रूप

उदिप [ उत् + दीप् ४ दीप्तौ; { त् + द् । = द्द = द }] प्रकाशित असणें - होणें. इतर रूप-उद्दीप

उदे १ [ उत् + इ २ गतौ ] वर येणें, उगवणें.

-२ [ उत् + इ २ गतौ { त् = द् + इ = दि = दे } ] उत्पन्न होणें, प्रकाशणें, कर्मणि - उदीयते = उदेजे. निष्ठा उदित + ल = उदेलें.

-३ [ उद् + इ २ गतौ ] नजरेपुढें आणणें, उजेडांत आणणें. उ.- जुनी पोथी अमृतानुभव ४५०

-४ [ उद् + इ २ गतौ ] वर येणें.

-५ [ वद् - उदित ( ना.) ] उ.- अशी वाचा उदेली = बोलली गेली.

उदेग [ उत् + विज् ६ भयचलनयोः; { उत् + विज् = उद् + इज् = उदेज् = उदेग । त् = द्। ज् = ग् } ] दुःख होणें, उद्वेग होणे.

उदेज [ उत् + एज् १ दीप्तौ; { त् = द् } ] वर येणें, उगवणें. उ.- सूर्यो उदेजे - सूर्य उगवतो.

उदैज [ उत् + आ + एज् १ कंपने ] हलणें, हालचाल करणें. उ.- मग शाखांचेनि आंगभरें । लवौनि गुंपति परस्परें॥ गुणक्षोभाचें चारें । उदैजति ॥ ज्ञा. १५-१५२

उद्गद १ [ उत् + गद् १ भाषायाम् ; { त् = द् } ] मोठ्यानें बोलणें.

-२ [ उत् + गद् १० देवशब्दे, गर्जने { त् = द् } ] खवळणें.

उद्गर [ उत् + गृ ९ शब्दे; { त् = द् } ] बोलणें ( उद्गार २ पहा )

उद्गार १ [ उत् + गृ ९ शब्दे; { त् = दु । वृद्धि } ] बोलणें.

-२ [ उत् + गृ ९ शब्दे; { त् = द् } ] बोलणें. इतर रूप - उद्गर

उद्दीप [ उत् + दीप् ४ दीप्तौ; { त् + ६ } ] प्रगटणें.
उ.- कां तारांगणीं लोपावें । सूर्यकांते उद्दीपावें ॥ कमलीं विकाशावें । जावें तमॆं ॥ ज्ञा. १४-२९४ | ( उदीप पहा )