Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Super User
मराठी धातुकोश
उघाव [ उत् + ग्रह् ( णिच् ) ९ उपादाने; उत् + ग्रहापयति. प् = व्. ] बाहेर टाकणें. इतर रूप-उघाप.
उघुळ [ अर + घूर्ण् १ भ्रमणे, गतौ ] पुढें मागें जाणें, घासणें. इतर रूपें-उगुळ, उगळ ८, उगाळ ७.
उघ्रस [ अव + घृष् १ घर्षणे; { अवघृष्= उम्रस } ] घासणें.
उचक १ [ उत् + स्कु ५ आप्रवणे; स्कुनोति ( त् + स् = स् + स् = च् ) ] वर उचलणें, उचकटणें.
-२ [ उत् + क्री - चेक्री ९ द्रव्यविनिमये; ( उच्चेक्री = उचक ) ] न देण्याच्या इच्छेनें कर्ज काढणें.
-३ [ उत् + कृत् ७ वेष्टने; { उत् + कृत् = उच् + कत्. त् = च् ; त् = ट् } ] उचकटणें, उचकाटणें, बाहेर काढणें. इतर रूपें-उचकट २, उचकाट.
-४ [ उत् + जिहिक्क्, हिक्क् १ अव्यक्ते शब्दे ] उचकी येणें.
उचकट १ [ उपस्करणं ( वैकृतं ); (उपस्करणं = उचकरणें = उचकटणें ) ] वांकडी तिकडी करणें.
-२ [ उत् + कृत् ७ वेष्टने ] बाहेर काढणें. (उचक ३ पहा )
-३ [ उच्छकलनं ] अस्ताव्यस्त करणें, उसकटणें. ( उसकट पहा )
-४ [ उत्कटनं ( नाम ) ] बाहेर काढणें.
-५ [ उत् + कर्त् १० मंद करणें ]
उचकट [ उत् + कट् १ गतौ ] ( उकट १ पहा )
उचकड [ उच्छकलनं ] अस्ताव्यस्त करणें, उसकटणें. ( उसकट पहा )
उचकाट [ उत् + कृत् ७ वेष्टने; { त् = च् ; त् = ट्; ऋ = आ } ] बाहेर काढणें. ( उचक ३ पहा )
उचकाव [ उत्सुकायते ( नाम ) ] उत्सुक असणें.
उचकुद् [ उत् + कूर्द् १ क्रीडायाम्; { उत् = उच् + कूर्द. त् = च् } ] उडी मारणें.
उचंग [ उत् + सञ्ज् १ संगे; { उत्सञ्ज् = उचंग्; त् = स्; ज् = ग् } ] जोरांत पुढें अथवा वर जाणें. इतर रूप-उचांग.
उचट [ उत् + चट् १० भेदने ] वर करणें ( तव्यावरून भाकरी ) इतर रूप - उचाट.
उचड [ उत् + चड् १० रोषे; { तु + च् = च्च् = च; ड् = ड् } ] वर करणें. ( उचाड पहा )
उचंडळ [ उत् + स्यन्द् १ स्रुतौ, ( उत्स्यन्द् = उचंड् ) ] सांडणें, लवंडणें.
उचंब १ [ उत् + स्मि १ इसने ] { त् = च; म् = ब } आनंदित होणें. ( उत्स्मयः = उचंबा ) इतर रूप - उचंबळ ४
-२ [ उत् + चंब् ( गतौ ) ] (उचंबळ ७ पहा )
मराठी धातुकोश
उगाळ १ [ अव + गल् १ अदने णिच् ; अवगालनं अव = उ; ल् = ळ } ] खालीं पाडणें, ओकणें. इतर रूप-उगळ १
-२ [ अव + गृ ९ शब्दे ] उ०- तेंच तेंच उगाळूं नको - बोलूं नको.
-३ [ उत् + गृ ९ शब्दे; { उत् = उद् + गारय = उग्गारय = उगाळ } ] सर्व सांगणें, वर्णन करणें. इतर रूप-उगळ ४
-४ [ उत् + कृ ९ हिंसायाम् ; { उत् + कृ = उक् + कृ = उक्कार = उग्गार = उगाळ } ] घासणें, पीठ होई तों घासणें. इतर रूप-उगळ ५
-५ [ अव + घृष् १ संघर्षे; ] घासणें. ( उघळ २ पहा )
-६ [ उत् + घृष् १ संघर्षे; { त् + घृ = ग् + घृ = गार = गाळ } ] घांसणें.
-७ [ अव + घूर्ण् १ भ्रमणे, गतौ ] पुढें मागें जाणें, घासणें. ( उघुळ पहा )
उगिल [ उत् + गृ ६ निगरणे ] अपमान करणें. अमृ. ३ इतर रूपें - उगल १, उगळ ३, उगिळ.
उगिव [ उत् + क्री ९ द्रव्यविनिमये { उत् + क्री; उक् + क्री = उग्री = उगर् = उगव = उगिव } ] पैसे उगिवणें, कर्ज उगिवणें. इतर रूप - उगव ५
उगिळ [ उत् + गृ ६ निगरणे; { उत्गीर् = उगीळ् = उगिळ } ] अपमान करणें. ( उगिल पहा )
उगुळ [ अव + घूर्ण् १ भ्रमणे, गतौ ] पुढें मागें जाणें, घासणें. ( उघुळ पहा )
उघड १ [ उत् + ग्रह् ९ उपादाने; { उत् + ग्रह् = उद्+ ग्रह् = उग् + गृह = उग्ग्रह् = उघ्र = उघड } ] मोकळें करणें.
-२ [ उत् + घट् १ चेष्टायाम् ; { त् = द् = लोप; ट् = ड् } ]
-३ [ उत् + ग्रथ् १ कौटिल्ये; { उग्द्रथ् = उग्गठ् = उघ्घट = उघड } ] सुरू करणें, बाहेर करणें. उ०- जखम उघडणें. पोथी उघडणें.
उघळ १ [ उत् + घृष् १ संघर्षे ] घासणें.
-२ [ अव + घृष् १ संघर्षे ] घासणें. इतर रूपें- उगळ ९ उगाळ ५.
उघाप [ उत् + ग्रह् ( णिच् ) ९ उपादाने; ( ग्रहापयति; कर्मणि ग्रहाप्यते ) { उद्ग्रहाप = उग्ग्रहाप = उघाप } ] बाहेर टाकणें, बाहेर टाकला जाणें. ( उघाव पहा )
मराठी धातुकोश
उगळ १ [ अव + गल् १ अदने; ( अव = उ, ल् = ळ् ) ] खालीं पडणें, ओकणें. ( उगाळ १ पहा )
-२ [ उत् + गल् १ अदने; { उत् + गल् ; उद् + गल्; उग् + गल् = उगळ } ] बाहेर पडणें, थोडें ओकणें.
-३ [ उत् + गृ ६ निगरणे; { त् = द् = ग्; र् = ल् = ळ् } ] तोंडाबाहेर पडणें, ओकणें. ( उगिल पहा )
-४ [ उत् + गृ ९ शब्दे उद्गिरति ] सर्व सांगणें, वर्णन करणें. ( उगाळ ३ पहा )
-५ [ उत् + कृ ९ हिंसायाम् ] घासणें, पीठ होई तों घासणें. ( उगाळ ४ पहा )
-६ [ उत् + गृ ६ निगरणे ] अपमान करणें. (उगिल पहा)
-७ [ उत् + घृष् १ संघर्षे; { उत् + घृष् = उघ्घृष् = उघळ = उगळ } उगाळणें. इतर रूप - उगाळ ६.
-८ [ अव + घूर्ण् १ भ्रमणे, गतौ ] पुढें मागें जाणें, घासणें. ( उघुळ पहा )
-९ [ अव + घृष् १ संघर्षे ] ( उघळ २ पहा )
उगाण १ [ उत् + गृ ९ अव्यक्ते शब्दे गृणाति; { उत् + गृ; द् = ग् सविकरण } ] सांगणें, प्रतिपादणें, प्रसार करणें.
उ० - तरि अध्यायिं पन्हरावां । श्रीकृष्णें तेया पांडवा ।
शास्रसिद्धांतु आघवा । उगाणिला ॥ ज्ञा. १६-४१
इतर रूप - उगण ४
-२ [ उत् + गण् १० संख्याने; { त् = द् = ग् } ] हिशोब देणें, झाडा देणें, झाडून सांगणें.
-३ [ उत् + क्षण् ८ हिंसायाम्; { उत् + क्षण् ; उत् + खण् , उत् + गण, उद् + गण = उगण } ] लुटणें, हल्ला करणें. इतर रूप-उगण २
-४ [ उत् + क्षन् ८ हिंसायाम् ] { न् = ण् } हल्ला करणें, लुटणें. इतर रूप-उगण ३
-५ [ उद्ग्रहणं ( नाम ); ( ह् लोप ) ] हल्ला करणें, लुटणें.
-६ [ उद्ग्रहणं ( नाम ) ] उ०- उगाणिलीं जन्ममरणें.
उगार १ [ उद्गारणं ( नाम ) ] मारण्यास वर करणें, झुगारणें. ( झुगार पहा )
-२ [ अव + गुर् ६ उद्यमने; { अव = उ } ] मारण्यास शस्त्र वर करणें - उचलणें.
-३ [ उत् + ग्रह् ९ उपादाने; { त् = द् = ग् - लोप ह् लोप } वर करणें, उचलणें. इतर रूप - उगर.
-४ [ उत् + गृ ६ निगरणे { त् = द् = ग् लोप } ] वर करणें, उचलणें.
मराठी धातुकोश
उखांड [ अव + खड् ६ छेदे; अव + उ; खड् = खंड् = खांड } ] उखाडणें = उखडणें. ( उखड पहा )
उखिंड [ उत् + खिद् ६ परिघाते खिंदति; { उत्+खिद् = उखिंड } ] उखडणें. उ०- मीं खिळा उखिंडला.
उखित [ उषित ( वस् ), व्युषित = उखित = वस्ती केलेला, बि-हाड दिलेला. ]
उग [ उत् + गु १ अव्यक्ते शब्दे गवति ] स्तब्ध राहणें, शब्द न करणें. [ णिच् उद्गावय = उगाव ] उ०- उगा बाळा = बाल ! उद्गव. मुलांना उगावून बाई देवळांत शिरली.
उगड [ अव + ग्रह् ९ उपादाने, मोचने; { अव = उ; ग्रह् = गढ् = गड } ] सोडणें, जाऊं देणें, लक्षांत न घेणें.
उगण १ [ उत् + गण् १० संख्यायाम्; { उत् + गण् = उग्गण् = उगण } ] आंगाशीं न लावणें. उ०- तें उगणिलें मज कर्म । तेव्हांचि पुसलें जन्म ॥ जन्मासवें श्रम । वरिचिल ही गेले ॥ ज्ञा. ९-४००
-२ [ उत् + क्षण् ८ हिंसायाम् ] लुटणें, हल्ला करणें. ( उगाण ३ पहा )
-३ [ उत् + क्षन् ८ हिंसायाम् ] लुटणें, हल्ला करणें. ( उगाण ४ पहा )
-४ [ उत् + गृ ९ अव्यक्ते शब्दे ] सांगणें, प्रतिपादणें, प्रसार करणें. ( उगाण १ पहा )
उगर [ उत् + ग्रह् ९ उपादाने; { उत् + ग्रह् = उद् + ग्रह् = उग् + ग्रह् = उगर } ] मारण्याकरितां वर घेणें. ( उगार ३ पहा ).
उगल १ [ उत् + गृ ६ निगरणे; { उत् + गृ = उद् + गर् = उग् + गर् = उगल } ] देणें. उ०- उगलिती निर्मलें। गुणमय मुक्ताफलें ॥ दैवी सुप्तिकले । गीतार्णविची ॥ ज्ञा. १६-३०९ ( उगिल पहा )
-२ [ उत् + गृ ६ निगरणे ] ओकणें.
उ०- उधवीचें तोंड । उगलीत धूमाचे उभड ॥
हें जाणिजे त-हीं उघड । सांघों ते बोल ॥ ज्ञा. १६-२९२ इतर रूप - उगळ ३
उगव १ [ उत् + गम् १ गतौ; { त् = द् = ग् ( लोप ) म् = व् } ] वर येणें. उद्गत + ल = उगेलें = भरणें, वरून वाहणें.
उ०- जैसें उंचीं उदक पडिलें । तरी तलवटूवरि ये उगेलें ॥ तैसें नमिजे भूत देखिलें। ऐसा स्वभाओ तेयांचा ॥ ज्ञा. ९-२२३
-२ [ उत् + इ ( गा. ) ] वर येणें.
-३ [ अव+गम् १ गतौ, ज्ञाने; { अव = उ; गम् = गव } ] जाणणें, समजणें, सोडवणें. ( अवगम्यते-उगवतो; नावगम्यते-नुगवतो ) उ०- माझा उखाणा उगव. इतर रूप - नुगव.
-४ [ उद् + गुंफ् ६ ग्रंथे ] { द् = ग् ; फ्ँ = ह्ँ = अँ = वँ }
-५ [ उत् + क्री ९ द्रव्यविनिमये; { उत् + क्री; उद् + क्री; उद् + ग्री; उग् + ग्री; ग् लोप. र = य = इ = व } ] पैसे उगवणें. ( उगिव पहा )
मराठी धातुकोश
उकळ १ [ उत् + क्वथ् १ निष्पाके; { उत्क्वथ् = उकड = उकळ; } ( ड = ल = ळ ) ]
-२ [ अव + क्षल् १०, १ शौचकर्मणि; { अव = उ; क्षल् = कळ } ] बडवून धुणें. इतर रूप-उकाळ.
-३ [ उत् + क्लंद् १ वैक्लव्ये, आक्रोशे; { त् लोप; क्ल = कल् = स्वरभक्ति } ] रडणें, ओरडणें. उ०- आईला पाहातांच पोर उकळलें.
उकळव [ अव + क्लम् ४ ग्लानौ; { अव = उ; क्लम् = कल् म् - स्वरभक्ति = कलव } ] आधणाच्या पाण्यांत घालून शिजविणें.
उकाट [ अव + कृत् ६ णिच् भेदे { उकाडणें = उखाडणें ] उकडणें. ( उकट २ पहा )
उकाड [ उष् १ दाहे ( णिच् ); { उष् = उख् = उखाट = उकाड } ] उकडणें. ( उकड पहा )
उकाव [ उत्क ( ना. ) उत्कायते ] इच्छा होणें.
उकाळ [ अव + क्षल् १० शौचकर्मणि ] बडवून धुणें. ( उकळ २ पहा )
उकिल १ [ उत् + कील् १ बंधने ] उकीलणें.
-२ [ उत्कीलनम् ] कुलूप, गांठ उकलणें. ( उकळणें शब्द निराळा.) इतर रूप - उकल २
उखड १ [ अव + खड् १ मंथे; { अव = उ } ] नाश करणें, भेद करणें. इतर रूपें-उखंड, उखांड, उखाड १.
-२ [ अव + स्कंद् १ गतिशोषणयोः, अभियोगे; { अव = उ; स्कंद = खंद = खड् } ] हल्ला करणें. इतर रूपें-ओखड, वखड.
-३ [ उत् + खड् - खंड् १ मंथे ] नाश करणें. (निखड पहा)
उखंड [ अव + खड् ६ छेदने ] नाश करणें. (उखड पहा)
उखण [ उत् + खन् १ अवदारणे ] उकरणें.
उखळ १ [ उत् + स्खल् १ संचलने; { उत्स्खल् = उखळ } ] उखणणें.
-२ [ उत्खननम् ( ना.) { उत्खननम् = उखळणें } ]
उखाड १ [ अव + खड् ( णिच् ); अवखड् = उखाड ] उखडणें. ( उखड पहा )
-२ [ अवस्खदनम् ( ना.) ] नाहींसा करणें.
-३ [ उत् + स्खद् १ विद्रावणे; उत्स्खदनं उत्स्खाद् = उखाड ] उखडणें.
मराठी धातुकोश
ई
ईर्स [ ऋध् भरारणें ईत्स् = ईर्सणें, ईर्षणें ] ईर्षणें, भरारणें
उ
उकट १ [ उत् + कट् १ गतौ; { त् लोप. उत् + कट = तू = च् } ] उचकटणें. इतर रूप - उच् कट.
-२ [ अव + कृत् ६ छेदने; { अव = उ; कृ = क; त् = ट् } ] मोडणें, कापणें, काटणें. इतर रूपें-उकाट, हुकट, हुकाट.
-३ [ उत् + कृत् ६ भेदे; { त् लोप; त्=ट् } ] फाडणें, फाटणें.
उकड १ [ उत् + क्वथ् १ निष्पाके; त् लोप; क्वथ् = कढ् = कड } ] शिजणें. उ०- भात उकडणें.
-२ [ उष् १ रुजायाम्; { उष् = उख् = उक } ] उष्णता होणें, घाम सुटणें. इतर रूप - उकाड.
उकर [ १ उत् + कृ ६ विक्षेपे; { उत् + कृ = उत् + कीर् त् लोप, उकीर = उकर. सविकरण } ] उपसणें. इतर रूपें - उकरव, उकरम.
-२ [ उत्क्रयणम् ( नाम ) ] विकत घेणें. उ०- माल उकरणें; कर्ज उकरणें.
-३ [ उप + क्रम् १ पादविक्षेपे; { उप + क्रम् = उव + करअ = उकर } ] सुरू करणें. उ०-फिर्याद उकरणें.
उकरम [ उत् + कृ ( णिच् ) ] ( उकर १ पहा )
उकरव [ उत् + कृ ( णिच् ) { उत्कार्य = उक्कार्य = उकरव } ] उकरणें याचें णिच् रूप. व चा चुकीनें म करून उकरमणें. ( उकर १ पहा )
उकल १ [ उत् + कल् १० क्षेपे; { उत्कल् = उक्कल = उकल } सोडणें, मोकळें करणें. उ०-गांठ उकलणें, गुंता उकलणें.
-२ [ उत्कीलनम् ( ना. ); { उत्कीलनम् = उक्कीलनम् = उकिलणें, उकलणें. } ] कुलूप-गांठ उकलणें.
( उकिल २ पहा )
मराठी धातुकोश
इ
इघ [ इख् १ गतौ; { घ् = ग् + ह् = क् + ह् } ] जवळ जाणें. ( न + इघणें = नेघणें )
उ०- विचार जेथ न रिगे । हेतु जेथ नेघे ॥ जें द्वैत दोषसंगें । सिंपै चि ना ॥ ज्ञा. ४-१४९ इतर रूप-नेघ.
इचकट [ हिष्क् १० हिंसायाम् ; हिष्कट ( ना. ) ] तोंड वेडें वांकडें करणें. ( हिचक पहा )
इछ [ आप् - ईप्स् - इच्छायाम्; { ईप्स् = ईछ. ( सन्नन्त ) } ] जवळ असण्याची, मिळविण्याची इच्छा करणें.
इजळ १ [ ईज् १ गतिकुत्सनयोः ] दोषार्ह येणें, दोष येणें. उ० - दूध इजळणें.
-२ [ इज् , इंज् ६ निन्दायाम्; { इंज् + ल - स्वार्थे } ] दोष उत्पन्न होणें, नासणें, बिघडणें.
-३ [ इंजल ( ना. ) ( दोष) ] दोष उत्पन्न होणें, बिघडणें.
इवळ १ [ वि + इल् ६ स्वप्ने; { विवळ = इवळ } ] गाढ झोंप न येणें.
-२ [ वि + लप् १ शब्दे ] दुःखामुळें तोंडांतून कष्टानें शब्द येणें, कण्हणें.
-३ [ विव्हल ( ना. ); { विव्हल - विवळ, इवळ } ] ( विव्हल = बेंबळ असा अपभ्रंश ज्ञानेश्वरींत होतो ) ( विवळ पहा )
-४ [ वि + लप् १ शब्दे; { विलप् = इळव् = इवळ वर्णव्यत्यास } ] उ०-झोंपेंत इवळतो -स्वप्ने विलपति. (विवळ पहा)
-५ [ विव्हलनम् ] इतर रूप - विवळ.
इसक [ वि + स्कु ९ आप्रवणे ] जबरीनें घेणें. (हिसक पहा)
इसकट [ हिष्क् हिंसायाम्-हिष्कट ( ना. ) ] ( हिचक पहा)
इसकड [ हिष्क् हिंसायाम्-हिष्कट ( ना. ) ] (हिचक पहा)
इसड [ वि + शद् १ शातने { विशद् = इसड् = हिसड } ] जबरीनें घेणें. ( हिसड पहा )
इसळ १ [ वि + वल्स् १ गतौ; { इ + वल्स् = विल्स् = इसळ - वर्णविपर्यय } ] जोरांत हलणें. ( हिंसळ पहा )
-२ [ वि + शल् १ आशुगमने; { विशल् = इसळ } ] जोरांत हलणें, रागाचा झटका येणें. ( हिंसळ पहा )
मराठी धातुकोश
आहाच [ आ + भास् ( नाम ) { आभास् = आहाच् - आहाचु } ] वरवर दिसणें.
आहाट १ [ आ + घट्ट णिच् १ चलने { आघट्टय ( णिच् ) आहट्टय = आहाट } ] घोटणें, घट्ट करणें.
-२ [ आघाटनम् ( ना. ) { घ् + ह् } ] घट्ट करणें, घाटणें ( वरण वगैरे )
-३ [ आ + घट्ट् ( णिच् ) घट्टयति ] इतर रूपें - हाट, घाट.
आहाण १ [ आ + हन् २ हिंसायाम् { न् = ण् } ] मारणें. इतर रूप-आहण.
-२ [ आघातन ( ना. ) { घ् + ह् } ] मारणें.
आहार १ [ आहारायते ] जेवून जड होणें.
-२ [ आहृ १ अदने ] अति खाऊन मंद होणें.
-३ [ आहारय् ] पोट भरून जेवणें. ( आर २ पहा )
आहाल [ आ + हन् २ हिंसायाम् { न् = ल्ँ = ल् } ] मारणें.
आहाळ १ [ आ+भा २ प्रकाशने ] पोळणें, जाळणें, भाजणें.
-२ [ आ + भाल ( ना. ) { भ् = ह् } ] पोळणें, भाजणें.
-३ [ आ + हरस् ( ना. ) ज्वलतो नामानि, निघंटु ( हरस् = आहाळ ) ] पोळणें, जाळणें.
-४ [ आ + ह्वल् १ गतौ ] हालविणें. इतर रूप-आहळ
आहोट [ अपमृष्टिः ( ना. ) ( अपमृष्ट = अवहट्ट = ओहाट) कमी होणें. अपमृष्टिः = ओहोटी.
आव्हास [ आ + भास् १ प्रकाशने { भ् = व्ह् } ] आभासणें, वाटणें.
आळ १ [ आ + लिह् २ आस्वादने ( लिह् = लिढ् = लिळह् = ळह् = ळ ) गोठणें, घट्ट होणें. आळिवणें = घट्ट करणें.
-२ [ आ + ली ४ लोपे ] संपणें, नाहींसें होणें.
-३ [ आ + ली १ द्रवीकरणे ] चिकटणें, घट्ट होणें.
-४ [ आ + ली ४ श्लेषणे ] एकत्र चिकटणें.
-५ [ आ + ली १ द्रवीकरणे ] स्थिरावणें, चिकटा होणें. उ०-पिठलें आळलें.
-६ [ अल् १ पर्याप्तौ ] आलणें. ( आल पहा )
आळप १ [ आ + लिप् ६ उपदेहे ] बांधणें. गुंडाळणें. इतर रूप - अळप.
-२ [ आ + ल् ९ छेदने ] कापणी करणें ( लावणी-आळपणी)
आळव १ [ आ + लप् ६ शब्दे { लप् - ळव् } ] स्तुति करणें. ( आलव पहा )
-२ [ आ + लप् १ भाषणे ] आलाप घालणें. ( आलव २ पहा )
-३ [ अल् १ भूषणे { ( णिच् ) ( आलय = आळव ) } ] स्तुति करणें, भूषविणें.
-४ [ अर्ह् १ पूजायाम् अर्हयति ( अर्ह् = अर् ह् = अळह् = अळअ = अळव ) ] पूजणें, स्तुति करणें.
आळस [ आ + लस् १ क्रीडने { ल् = ळ } ] आळस येणें, जड होणें. इतर रूप-आळसाव.
आळसाव [ आ + लस्य ( ना. ) { आलस्यय = आळसाव } ] मंदता, जाड्य येणें. ( आळस पहा )
आळिव [ आ + लिह् ४ उपदेहे ] घट्ट, चिकटा करणें.
आळुक १ [ आ + लुष् १० हिंसायाम् ] नागवणें.
-२ [ आ + लूष् १० हिंसायाम् { लष् = ळुक् } ] नागविणें.
उ०-जिहिं आपणपें नाहिं देखिलें । ते चि हीं इंद्रियार्थी रंजले । रंक आळुकैलें। तुषातें सेवी ॥ ( नागवलेला भिकारी तूस खातो ) ज्ञा. ५-११० मांडगांवकर
मराठी धातुकोश
आसुज [ आ + श्वै ईषत् ( थोडेंसें ) सुजणें ] ( सुज पहा )
आसुड [ आ + चुट् ६ छेदने चुटति { आचुट् = आसुट् = आसुड् = आसुड } ] झटकणें. इतर रूप-आंसुड.
आंसुड [ आ + चुट् १० छेदने चुंटयति { आचुट् = आचुंटय् = आंसुड } ] झटकणें. ( आसुड पहा )
आस्कार [ आ + सत् + कृ ८ करणे { आसत् + कारत् लोप } ] सत्कार करणे. ( अस्कार २ पहा )
आस्तर [ आ + स्तृ ९ आच्छादने ]
आस्फुर [ आ + फुर् ६ स्फुरणे ] स्फुरणें.
आस्वाद [ आ + स्वद् १ आस्वादने ] रुचि घेणें.
आह १ [ आ + भा २ प्रकाशने { आभा = आहा = आह } ] प्रकाशणें, चकाकणें. आभाति = आहे, आथि (ज्ञानेश्वरी) आभांति = आहांति ( ज्ञानेश्वरी ) सूर्यो पाहे । ज्ञानेश्वरी. (आहा १ पाहा )
-२ [ आ + भू १ सत्तायाम् { आभू = आभव् = आहव् = आह } ] असणें. उ०- मी आहें तों तू ये = यावदहं आभवामि तावत् आगच्छ.
-३ [ अर्ह् १ पूजायाम् { अर्ह् - आह् - र् लोप; आदि दीर्घ } ]
उ०- ते पाय खांडणें आहे ? तान् पादान् खंडितुम् अर्ह्यते किं? हां गा मार्ग दुवाड होये । तरी निस्तरितील पाये । कीं तेचि खांडणें आहे । मार्गापराधें । ज्ञा. १८-१८० कुंटे.
आहट [ आ + घट्ट १ चलने { घट्ट - णिच् - घट्य. घ् = ह् } ] चमच्यानें घोटणें. इतर रूपें-आहाट, हाट, घाट.
आहण [ आ + हन् २ हिंसायाम् ] मारणें. आहत + ल = आहाल - ला - ली - लें. (आहाण पहा )
आहल १ [ आ + हृ १ मेलने, हरणे ] जमवणें. कर्मणि - आहलणें = जमणें. इतर रूप-अहल १, २
-२ [ आ + हत + ल = आहळल. निष्ठा. ]
उ०- म्हणौनि वहिला उठीं । मियां आहाले तूं निवटीं । न रिग शोकसंकटीं । नाथिलिये ॥
ज्ञा. ११-४७२. इतर रूपें-हणल, हाणल, हंटल.
आहळ १ [ आ + भा २ प्रकाशने { आ + भा + ल ( स्वार्थे ) = आहाळ } ] पोळणें, भाजणें. ( आहाळ पहा )
-२ [ आ + भाल ( ना. ) { भाल = हाल = हळ } ] भाजणें, पोळणें. ( आहाळ पाहा )
-३ [ आ + ह्वल् १ चलने { ह्वल् = हळ = व् लोप } ] हालविणें. ( आहाळ पाहा )
आहा १ [ आ + भा २ प्रकाशने { भ् + ह् } ] आहासि-ज्ञानेश्वरी. आभाति = आहे आथि (ज्ञानेश्वरी ). इतर रूप-आह १
-२ [ आ + हु ३ दाने, प्रीणने ] पोळणें, भाजणें.
मराठी धातुकोश
आश्रय [ आ + श्रि १ सेवायाम् ] आश्रय घेणें. ( आश्र पहा )
आश्रि १ [ आ + श्रि १ सेवायाम् ] आश्रय घेणें. ( ज्ञानेश्वरी ) ( आश्र पहा )
-२ [ आ + श्रि १ कडे जाणें ]
-३ [ आ + श्रि १ सेवायाम् ] आश्रय करणें.
आश्रे [ आ + श्रि १ सेवायाम् ] आश्रय घेणें. ( आश्र पहा )
आश्लेष १ [ आ + श्लिष् ४ आलिंगने ] चिकटणें.
-२ [ आ + श्लिष् ६ आलिङ्गने ] आलिंगन देणें, भेटणें. ज्ञानेश्वरी.
आस १ [ आ + यस् ४ प्रयत्ने { यस् = इस् = स् = आस } ] प्रयत्न करणें, कष्ट करणें. ( आयास पहा )
-२ [ आशा ( ना. ) ] आशा करणें, इच्छिणें, इच्छा करणें.
-३ [ आस् १ उपवेशने ] बसणें. उ०- खुर्चीवर, बिछान्यावर आस.
आसड १ [ आसाद ( नाम ) पीडायाम् { द् = ड् } ] हल्ला करणें. ( हासडणें. अ = ह ) इतर रूप - हासड
-२ [ आ + सट्ट् दुखापत करणें ] ( सडक पहा )
आसल १ [ आ + शल्ल् १ गतौ { आ = ईषदर्थे } ] मंदगतीनें चालणें.
-२ [ आ + शल्ल् १ गतौ ] मंदगतीनें वाहणें.
आसस [ आ + शंस् १ स्तुतौ ] इच्छिणें. इतर रूप - आसास.
आसास [ आ + शंस् १ स्तुतौ ] इच्छिणें. ( आस पहा )
आसंस [ आ + शंस् १ स्तुतौ ] स्तुति करणें, वर्णन करणें. उ०- आघवेयां येक । सेव्य जैसें उदक । तैसे जेयातें लोक । आसंसीति ॥ ज्ञा. १२-२०४
आसळ [ आ + शल् १ गतौ १ शलते { श् = स्. ल् = ळ् } ] उसळणें.
आसार [ आ + सृ १ गतौ { सृ = सार् ( वृद्धि ) } ] पसरणें.
आसाव [ आशा ( ना. ) { आशाय = आसाव } ] आशा करणें, इच्छिणें.
आसास १ [ आशा+स्यति { शास्य = सास } ] अतिशय इच्छा करणें.
-२ [ आ + श्वस् २ प्राणने { श्वस् = सस् } ] श्वास टाकणें. ( आसासा-उसासा । नाम )
-३ [ आ + शास् २ इच्छायाम् ] इच्छिणें.