Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Super User
मराठी धातुकोश
उलस [ उत् + लस् १ क्रीडायाम् ; { उत् + लस् = उल्लस अथवा उल्हस } ] आनंदित असणें, ( विलस पहा )
उलाड १ [ उत् + नट् १० नर्तने; { उत्+नट = उल्लाद् = उल्लाड } ] उनाडणें, नाचणें.
-२ [ उत् + नट् १० अवस्यन्दने; { उन्नाटय = उलाड } ]
उलिव १ [ लिए ६ उपदेहे; { उत् + लिप् = उल्लिए = उलिव } ]
-२ [ उप + लिए ६ लेपने ] माखणें, लेपणें. उ०-कणीक तुपानें उलिव. ( ओळिव पहा )
उल्लंघ [ उत् + लंघ् ६ गतौ; { उत् + लंघ् = उल्लंघ }] ( लंच पहा )
उल्लस [ उत् + लस् १ क्रीडायाम् ] आनंदित असणें. इतर रूपें उल्हस, उल्हास १, उल्लास.
उल्लास १ [ उत् + लष् १ कांतौ; { उत् + लष्= उल्लास । त् = ल् । ष् = स् } ] उल्लसणें. इतर रूप - उल्हास २
-२ [ उल्लासणें ] ( उल्लस पहा )
उल्लाळ [ उत् + लल् १ विलासे; { उत् + लेल = उल्लल = उल्लाळ }] उडी मारणें, नाचणें, इतर रूप-उल्हाळ
उल्हस [ उत् + लस् १ क्रीडायाम् ] ( उल्लस पहा )
उल्हास १ [ उत् + लष् १ क्रीडायाम् ] ( उल्लस पहा )
-२ [ उत् + लष् १ कांतौ ] ( उल्लास १ पहा )
उल्हाळ [ उत् + लल् १ विलासे ] ( उल्लाळ पहा )
उव [ यूका ( ना. ); { यूका = उआ = उव } ] उवा होणें.
उचळ १ [ उत् + वल् १ संवरणे; { उत् + वल् = उवळ }]
-२ [ उत् + बल् १ प्राणने; { उत् + बल् = उत् + वल = उवळ }] ( ब् = व् )] सोडणें. इतर रूप - उंवळ.
उंवळ [ उत् + बल् १ प्राणने ] ( जवळ २ पहा )
उवाइ १ [ उप + अव् १ प्रीतों; { उपाव = उवाइ }] मित्रत्वानें वागणें, पावणें, वर प्रसन्न होणें. ( उचाव २ पहा )
-२ [ उप + इ २ गतौ; उपायति { उपाय् = उवाइ } ] जवळ जाणें. ( ज्ञानेश्वरी )
उवाय [ उप + अव् १ प्रीतौ; { उप + अव् = उवाय } ] उवावणें. ( उवाव ३ पहा )
उचावे १ [ उपव्याप् ८ प्राप्तौ; { उपव्याप् = उवाव } ] प्रसरणें, पसरणें.
-२ [ उप + अव् १ तृप्तौ उपावति; { उप + अव् = उम्राव् = उवाव् ! ] चर प्रसन्न होणे, पावणें. इतर रूपें-उवाय, उवाइ.
मराठी धातुकोश
उलकट १ [ उत् + कृत् ६ भेदे; { उत् + क्लत् = उलकट । त् = लू; त् =ट् } ] फाडणें.
-२ [ उत् + लग् १ गतौ; { उत् + लग् =उलग + ट} ] अस्वस्थ होणें.
-३ [ उत् + लगट ( ना. ), { उत् + लगट = उलकट । तु लोप }]
उलख [ उत् + लाक्षा ( ना. }; { उत् + लाक्षा = उलख } ] सोन्याचा मुलामा जाऊन आंतील लाख दिसणें.
उलग १ [ उत् + लाख १ अलमर्थे; { उत् + लाख् = उलग । ख् = क् = ग् । त् लोप } ] शेवटपर्यंत संपविणें.
-२ [ उत् + लग् १ गतौ ] संपविणें, बंद होणें.
उलगड १ [ उत् + घट् १ चेष्टायाम् ; { उत् + घट् = उल् + घड् = उलघड } ] सोडणें, मोकळें करणें.
-२ [ उत् + प्रथ् १० बंधने; { उत्+ ग्रथ् = उत् + ग्ररथ् = उरगठ = उलघड } (र = ल )] सोडणें, मोकळें करणें.
उलगड १ [ उत् + गड् १ सेचने; { उत् + गड् = उद् + गड = उड + गड् = उल+गड }] आचरण काढणे.
-२ [ उत् + प्रथ् १० बंधने; { उत् + प्रथ् = उद् + ग्रथ् = उड् + प्रठ् = उलगड } ] सोडणें, मुक्त करणें.
-३ [ उत् + प्रथ् १० बंधने; ( उत् + ग्रथू = उअ + ग्ररथ = उलगड ) ( र् = ल् ) ]
उलंघ [ उत् + लंघ् १ गतौ; { उत् + लंघ = उल्लंघ = उलंघ } ] उलंधणें. ( लंध पहा )
उलट [ उपरि + अस् ४ क्षेपे; { उपर्यस् = उलट } ] उलथे होणें, ( सुलट पहा )
उलंड १ [ उलङ् ( इ ) ६ उत्क्षेपणे; ( उलङ्, ओलड व लड् ह्यांपैकीं मूळधातु कोणतातरी एक असावा असा वाद आहे; परंतु मराठीवरून पहातां तिन्हीही स्वतंत्र होते असें दिसते.)] इतर रूपें - वलंड ३. ओलंड २.
-२ [ उत् + लड् ( इ )]
उलत [ उत् + वृत् १ वर्तने; { उत् + वृत् = उअ + वृत् = उलत }] उलथून पडणें. ( उलथ १ पहा )
उलथ १ [ उत् + वृत् १ वर्तने ] उलथून पडणें. इतर रूप - उलत
-२ [ उदस्त ( ना. ) ( अस् ४ क्षेपे ); { उदस्त = उड्थ्य = उलथ }]( पर्यस्त-पालथ )
मराठी धातुकोश
उरक १ [ उत् + रख १ गतौ; { उत् + रखे = उद् + रख् = उरक । त् लोप् }] संपणें, शेवटास जाणें अथवा नेणें.
-२ [ उरुष्यति ( वैदिक ); { उरुष्य = उरख = उरक }] काम उरकणें = कामासाठीं जास्त जागा शोधणें, संपविणें. ( म्यॅक्डोनल्ड व्या, पा, ४०१)
-३ [ उरी + कृ ८ करणे; { उरीकृ = उरक } ] पतकरून संपविणें.
उरप १ [ उरस् + रफ् १ हिंसायाम्: { उरस् + रफ् = उरह् + रप् = उर + रप् = उरप } ] छातींत दुःख होणें, कळ येणें, इतर रूपें-जरब १, उरंब १.
-२ [ उरस् + रंफ् १ हिंसायाम् ] इतर रूपें-उरब २, उरब २.
उरब १ [ उरस् + रफ् १ हिंसायाम् ; { उरस् + रफ् = उरअरप् = उररप् = उरब } ] ( उरप १ पहा )
-२ [ उरस् + रंफ् १ हिंसायाम् ]
उरंब १ [ उरस् + रफ् १ हिंसायाम् ] ( उरप १ पहा )
-२ [ उरस् + रंफ् १ हिंसायाम् ] ( उरप २ पहा )
उरमट [ ऊर्मिमत् ( ना.) { उर्मिमत् = उरमट }] गर्व करणें, ताठ असणें.
उरव [ अव + रुह् ( णिच् ) ४ रोहणे; { अवरोपय् = उरव, उडच । अवरुह् = उर, उड }] बाकी उरणें, उडणें, उ.- बाकी शून्य उरली. इतर रूप-उडव २.
उरि [ उत् + ऋण ( ना }; { उत् + ऋण = उअ + रिणे = उअरिअ = उरी }] कर्जांतून निघणें, ऋणमुक्त होणें.( ज्ञानेश्वर ).
उरिग [ उत् + रिख्, रिग् १ गतौ ] रांगणें, हलणें. माडगांवकर पोथी ज्ञा. १५-३०४
उरोध १ [ उप + रुध् ७ आवरणे; { उअ + रुधू । गुण । उरोध } ] प्रतिबंध करणें.
-२ [ अव + रुध् ( णिच् ) { अवरोधय = उरोध } ] प्रतिबंध करणे. ( ज्ञानेश्वर )
उर्मट [ ऊर्मि ( ना. )] उर्मटणें.
उल १ [ उल्ब ( ना. ); { उल्ब = उल्ल = उल }] गर्भाशयाच्या बाहेर पडणें.
-२ [ उल्व (ना.); { उल्ब = उल्ल = उल } ]
-३ [ उल्ब ( ना. )] फुटणें, भकलें होणें.
-४ [ उत् + लू ९ भेदे; { उत् + लू = उल्लू = उल्ल = उल }] फुटणें, भकलें होणें.
मराठी धातुकोश
उमाण १ [ उत् + मान ( ना.} { उत् + मान = उमाण, त् लोप } ] मोजणें.
-२ [ अव + मन् ४ ज्ञाने; { अव + मन् = उमाण }] कमी लेखणें, उ०- आणि जेयां जें दे किरीटी । तेयातें उमाणीं तेया साठी मग कुचोलें कां लौटी। अवज्ञेचां ।। ज्ञा. १७-३०४
-३ [ अव + भन् ४ ज्ञाने ( णिच् ) { अवमन् = उमन् । णिच् । = उमानय = उमाण } ] अपमान करणें, कमी लेखणें.
उ०-नुमटतां बालपणाची फुली । जेणें मियां अदानवी सृष्टि केली ॥
करिं गिरिवरु धरुनि उमाणिली। महेंद्रमहिमा ।। ज्ञा. १०-२६६
-४ [ उत् + मा ३ माने; { उत् + मा = उमाण }] मोजणें. ( अमृतानुभव )
उमाप [ उत् + माप्: { उत् + माप् = उमाप } ]
उमाळ १ [ उत् + माल्; { उत् + माल् = उमाळ। त् लोप }]
-२ [ ऊर्मि ( ना. ); { उर्मि = उर्मि = उमाळ । वर्णव्ययास }] उमाळा येणें, दुःखाचा आवेग येणें.
उमुच [ उत् + मुच् ६ मोचने; { उत् + मुच् = उन्मुच् = उमुच । कर्मणि उन्मुच्य } ] सैल सोडणें, परत देणें. ( नुमुचणें = परत न देणें )
उ०-तैसें दीधलें दान तैयाचें । जें कोणी आंगें नुमुचे ।। आर्पिलेयां श्लाघ्य तेयाचें । कीजे पै गा ।। ज्ञा. १५-२८१ इतर रूप-नुमुच.
उमुळ १ [ उद्मूलनम् ( नाम ); { उद्मूलन् = उमुळ अथवा उदमुळ }] मुळासकट उपटून पडणें. उ.- झाड उमुळून, उमळून, उद्मळून पडलें. इतर रूपें-उदमुळ २, उदमळ ६, उमळ ९.
-२ [ उत् + मूल ना. ); { उत् + मूल = उच + मूळ अथवा उमुळ } ] उपटणें, हलणें. ( उचमुळ पहा )
उमेठ [ उत् + मेथ् १ संघाते; { उत् + मैथ् = उन् + मैठ् = उमेठ } ] एकत्र जुळणें. भेटणें, जमणें. उत्मेथः = उमेठा = जमाव.
उमेद् [उत् + मिद् ४ स्नेहने; { उत् + मिद् = उमेद ( गुण )} ] मळणीनंतर धान्याची व्यवस्था लावणें.
उम्मुळ [ उत् + मूल् १ प्रतिष्ठायाम् ] उपटणें (मुळासकट)
उह्मत [ उत् + मथ् १ विलोडने; { उत् + मथ् = उम्हत्। मेय् = म्हत् । } ] उतूं जाणें, बाहेर वहाणे.
उर १ [ वृ ५ आवरणें, वरणे; { वृ । कर्मणि । उर्यू = उर् } ]
उ०-एरीं चिखलू चि उरे। = इतरैः चिखिलः क्रियते, अवव्रियते, ज्ञा. १-५७
-२ [ उर्वरित ( ना. ) ( उर्वरित = उर्वरिअ = उव्वरिअ = उर }] बाकी रहाणें, शिल्लक रहाणें.
मराठी धातुकोश
उमसा [ उत् + मस् ४ परिणामे] ( उमस ७ पहा )
उमळ १ [ उत् + मल ( ना. ) { उत् + मल् = उद्+ मळ् = उमळ } ] उष्णता देऊन मळ बाहेर काढणें
-२ [ उत् + मृद् ९ क्षौदे; { उत् + मृद् = उद् + मृड = उमळ }] मृदु होणें.
-३ [ उत् + मील् १ निमेषणे; { उत् + मील् = उद् + मीळ् = उमीळ = उमळ } ] डोळे उघडणें.
-४ [ उत् + म्लै १ हर्षक्षये; { उत् + म्ले = उद् + मल। वर्णवियोग = उमळ } ] मळमळणें. इतर रूप - उदमळ १
-५ [ उत् + मूल् १० रोहणे; { उत् + मूल् = उद् + मूळ = उमुळ् = उमळ }] पोटांतला गर्भ उष्णाविकांनी बाहेर पडणें.
-६ [ उत् + म्लै १ हर्षक्षये; { उत् + म्लै = उत् + म्लै कुर्मणि । उत् + म्लाय । उमळाव }] इतर रूपें - उन्मळ, उमदळ, उमळाव.
-७ [ उत् + वम + ल ( स्वार्थे ); { उद्मल ( स्वार्थे ल) = उमळ } ] वांति होणें.
-८ [ उत् + ह्यल् १ चलने; { उत् + ह्यल् । कर्मणि । = उमळ } ] पोटांतला गर्भ अकालीं बाहेर पडणें.
-९ [ उद्मूलनं ] उमुळणें उ०- झाड उमळून पडलें. ( उमुळ १ पहा )
उमळाव [ उत् + म्लै १ हर्षक्षये । कर्मणि । म्लाय् ; { उत् + म्लै। कर्मणि । = उत् + म्लाय् = उमळाव }] मळमळणें. ( उमळ ६ पहा )
उमा [ उत् + मा ३ माने; { उत् + मा = । तू लेप । जमा } ] मापणें, झडती घेणें.
मराठी धातुकोश
उमचळ [ उत् + मूल् १० रोहणे; { उत् + मूल् = उच् + मूल् = उचमुल् = उमचळ । वर्णव्यत्यास }] मुळासकट उपटणें. ( उचमुळ पहा )
उमज [ उत् + बुध् ४ अवगमने; { उत् + बुध् । सविकरण । उबुझ= उमज }] ( सम् + बुध् = संबुझ = समुज = समज ) समजणें - ध्यानांत येणें.
उमट १ [ उत् + मथ् १ विलोडने; { उत् + मथ् = उमथ । त् लोप । = उमठ = उमट } ] बाहेर येणें, वर येणें.
-२ [ उत् + मील् १ निमेषणे; { उत् + भील् = उमीट । तु लोप । = उमट } ] प्रामुख्यानें वर ( पुढें ) दिसणें.
-३ [ अव + मथ १ विलोडने; { अवमथ् = उमठ् = उमट } ] फोड बाहेर येणें, वर दिसणें.
-४ [ उत्+मद् १ शोके, पेशणे; { उत्+मठ् = उद्मठ्= उमट } ]
-५ [ उत् + मृज् ( मृष्ट ); { उत् + मृज् । निष्ठा । उद्भृष्ट = उमट } ] स्पष्ट होणें, स्वच्छ दिसणें.
-६ [ उत् + मथ् १ विलोडने]
उमठ [ उत् + मथ् १ विलोडने, चलनें; { उत् + मथ् = उमठ । त् लोप । थ् = छ्। } ] वर दिसणें.
उ०- जिये अनादि भूमिके नीटे । चराचर हें चित्र उमटे ।। तेणें आपणपें वैकुंठें । दाविलें तेया ।। ज्ञा. ११-१८०
उमड [ उत् + मथ् १ विलोडने] ( उमट पहा )
उमदळ [ उत् + म्लै १ इर्षक्षये ] उमळणें. ( उमळ ६ पहा )
उमरड [ उत् + मृड् ९ क्षौदे; { उत् + मृड् = उत् + मुरड् = उमरड } ] ( उत् मुळें मुरडणें तील उ लोप ) इतर कप-मुरड १.
उमस १ [ उत् + मस् ४ परिमाणे; { उत् + मस् = उमस } ] गडबडून जाणें, घाबरून अथवा गोंधळून जाणें ( अमृतानुभव )
-२ [ अव + मृश् , उत् + मृश् ६ आमर्शने; { अवमृश = समस } ] जाणणें. (नुमसणें - न जाणणें ) इतर रूप-नुमस १
-३ [ उत् + मुम् ४ खंडने; { उत् + मुस् = उमुस = उमस } ] तोडून अवशेष ठेवणें.
-४ [ उत् + मृश् ६ विचारे; { उत् + मृश् = उमस } ] विचार करणें, मनांत पहाणें.
-५ [ उत् + मृश् ६ आमर्शने; ( उमस - अमृतानुभब )] विचार करणें, अस्तिनास्ति पाहणें.
-६ [ उत् + मश् १ रोषकृते, क्रोधे; { उत् + मश् = उमस }] उमसणें - तिटकारा येणें, उमासा.
-७ [ उत्+मस् ४ विकारे, परिणामे] उ०-वादळ उमसणें. इतर रूप - उमसा.
-८ [ उत् + मश् १ शब्दे; { उत् + मश् = उमस } ] सांगणें.
-९ [ अव + मृष् ४ तितिक्षायाम् ; { अव + मृष् = उमस } ] उ.- तो उमसून बोलला ( विचार न करितां )
मराठी धातुकोश
उभर [ उत् + वृह् १ बृद्धौ; { उत् + वृह् = उद्धृह = उप्पृह् = उभर । गुण } ] वर करणें ( उभार ३ पहा )
उभव [ उत् + भू १ सत्तायाम् ; { उत् + भू = उद्भू । सविकरण । उद्भव = उभव } ] वर येणें, उगवणे.
उभवि [ ऊर्ध्व ( ना. ); { ऊर्ध्व = उभवि } ] वर करणें, उंच करणें, उ०- मंडप उभविणें.
उभस [ उत् + भास् १ दीप्तौ; { उत्भास् = उभ्भास् = उभस } ] बाहेर दाखविणें, प्रदर्शन करणें.
उभळ -१ [ उद्धटः ( ना. )] ( उभड २ पहा )
-२ [ उत् + बल् १ प्राणने ] ( उबळ १ पहा )
-३ [ उद्वल् १ प्राणने ] उभळणें, उबळणें.
-४ [ उत् + वम् १ उग्दीरणे; ( उद्वम् । निष्ठा ) { उद्वान = उब्बाण = उभाळ; उभळ, ण = ळ }] ओकणें, उलटी होणें.
-५ [ उत् + हृल् १ वैक्लव्ये; { उत् + हृल् = उद्ह्लल् = उभळ } ] धान्य पाखडणें, वा-याशीं धरणें.
-६ [ उत् + ह्मल् १ चलने; { उत् + ह्मल् = उद्हल् = उम्हल् = उभळ } ] धान्य पाखडणें.
उभार १ [ उत् + भृ १ भरणे ] ह = भृ ( वैदिक ) उद्धरण = उभारणें, उत् + धारणं = उभारणें. ऊर्ध्व = उभा. ध= भ.
( ह्या वैदिक उच्चावरून दिसतें कीं, मराठीची मातृपरंपरा वैदिक प्रांतिक भाषेपासून आहे )
जहार = जभार. भ् चा अभ्यास 'ज्' नें होतो; याचें कारण मूळांत भृ हा धातु हृ होता.
-२ [ उत् + बृह् १ वृद्धौ; { उत् + बृह् = उद् + बृह् = उभार } ] वर उचलणें.
-३ [ उत् + बृह् १ वृद्धौ; { उत् + बृह् = उद्वबृह् = उप्बार ह् = उभार } ] वर करणें. इतर रूप-उभर.
-४ [ उत् + हरण ] ( उभार १ पहा )
-५ [ उत् + हृ ] ( उभार १ पहा )
-६ [ ऊर्ध्वाकार ( ना. ); { उर्ध्वाकार = उध्बाआर = उभार } ] वर करणें, उचलणें.
उमग १ [ अव + गमनं; ( अव + गमनं = उगम = उमग । वर्णव्यत्यास }] जाणणें, समजणें.
-२ [ उत् + मार्ग १० अन्वेषणे; { उत्+मार्ग =उमग} ] शोधून काढणें.
उमच १ [ उत् + मच् १ पूजने = शाठ्ये { उत् + मच् = उअ + मच् = उमच } ] फसविणें.
उ०—हारि उमचावे या । जुवारु ये डाया ॥ कां वैरा बापिकेया । पुतृ जचे । ज्ञा. १३-५४०
-२ [ उत् + मंच् पूजायाम् ; { उत् + मंच् = उमंच् = तुमच } ] प्रत्युपकार करणें. ( नुमचणें = प्रत्युपकार न करणें ) इतर रूप-नुमच
मराठी धातुकोश
उबार १ [ उद् + बर्हू १० भाषार्थः प्रकाशने; { उद्बई = उब्बर् = उबार }]
-२ [ उष्म ( ना. ); { उष्म = उम्ह = उब + र } ] उष्णतेनें पिकविणें.
उबाव [ उघ्म ( ना. ) ] ( उबव पहा )
उबाळ १ [ उद् + भ्लाश् १ दीप्तो; ( उद्भ्लाश = उबभ्लाह = उबाळ) ] भाजणें.
-२ [ उष्म ( ना.) ]
उबुज [ अव + बुध् ४ अवगमने; अवबुध्यते ( अवबुध्य। सविकरण । = अवबुज्झ् = उबुज } ] जाणणें, ओळखणें.
उब्बळ [ उत् + बल् १ प्राणने ] ( उबळ १ पहा )
उब्बाळ [उत् + बल् १ प्राणने ] ( उबळ १ पहा )
उभ १ [ उत् + मृ १ भरणें; { उम्रभृ = उम्रभृ = उक्मृ= उवमृ=उभ} ]
-२ [ उर्दू ( ना.) = उभ ] वर करणें, उचलणें, उ.- जन्मलेया दिहें दिवसें । हों लागे कालाचेया ऐसें ॥ किं वाढतीं करिति उल्हासें । उभिति गुढिया ॥ ज्ञा. १-५०७
-३ [ उत् + भू १ सत्तायाम् ; { उद्भव । उब्भव। सविकरण। = उभ }] उद्भवणें.
-४ [ उभ् ६ पूरणे; { उभ् = उभ } ] १ जोडणें, २ ( पाऊस ) बंद होणें. उ०- उभूनि करतलें
( हात जोडून ) पहिघाये कपोलें ॥ पायांचें सिरालें। मांडूं लागे ॥ ज्ञा. १४-१८४
उभग १ [ उत् + विज् ६ भयचलनयोः ] ( उबग ३ पहा )
-२(१) [ उत् + भंज् ७ आमर्दने ] ( उबग १ पहा )
-३ [ उत् + भज् १० विश्राणने; { उद्भज् = उव्भग् = उभग }] अपमान करणें, कमी लेखणें.
उ.- निकवडया निष्ठुरा । उबगिजे जेवीं सोयिरां । तैसे नांगवती विकारां । वेंटाळू जे ॥ माडगांवकर, ज्ञा. १५-२८६
उभड १ [ उत् + भट् १ भृतौ; { उद्भट् = उब्भट् = उभड } ] ( शेत-पीक ) चांगल्या त-हेनें वाढणें-पोसणें.
-२ [ उद्भट : ( ना. } { उद्भट = उब्भट = उभड = उभळ } ] उभळणें, शेत चांगलें पिकणें. (उद्धट- टोपली, सूप) इतर रुप - उभळ १
-३ [ उत् + बध् १० बाधने; { उत् + वध् = उद्वध् = उब्बध् = उभद् = उभड } } रोगानें शरिरावरचा भाग सुजणें. म. पा. ५
मराठी धातुकोश
उबग १ ( उत् + भंज् ७ आमर्दनेः ( उद्भूंज् = उबग )] मोडून जाणें, कंटाळणें. इतर रूप - उभग.
-२ [ उत् + वंध् १ कैतवे, निंदायाम् ; { उद्वघ् = उव्वंध = उबग }] दुर्लक्ष करणें.
-३ [ उत् + विज् ६ भये, भीकंपे; { उद्विज् = उविग् = उबगू }] कंटाळणें, त्रासणें. इतर रूप - उबज २
-४ [ उप + स्पश् १ बाधने; { उपस्पश् = उबग }] उपेक्षिणें.
-५ [ उष्म ( ना. }; ( उष्म = उह्म = उब + ग )] ऊब वाटणें, उन्ह वाटणें.
उबज १ [उब्ज् ( उज्ज् ) ६ ऋजुभावें; { उबज् = उबज । वर्णविच्छेद } ] ( कृति करून भाताचें रोपटें ) ताठ करणे.
-२ [ उत् + विज् ६ भीकपे; { उद्विज् = उबिज = = जबज }] ( उबग ३ पहा )
उबजर [ उत् + ज्वर् १ रोगे; { उत्ज्वर् = उज्ज्वर् = उजबर = उबजर । वर्णव्यत्यास } ] प्रकृति सुधारणें, पूर्ववत् होणे.
उबजळ [ उप + ज्दृ ९ वयोहानौ; { उपज्दृ = उपजर् । गुण । उबजळ } ] कंटाळा येणें, त्रासणें.
उबट [ उष्मिष्ट ( ना. ) { उष्मिष्ट = उह्मिट्ट = उबट }] ऊन होणें, उष्णता लागणें.
उबड [ उत् + पत् १ पतने; { उत्पत् = उप्पत् = उबट्=उबड } ] उपडें होणें.
उबतर [ उभ् ( उंभ् ) ६ पूरणे; { उभ् = उब + तर }] एकत्र होणें, फोडासारखें वाढणें. इतर रूपें - उबदर, उपतर.
उबदर [ उभ् ( उंभ् ) ६ पूरणे ] ( उबतर पहा )
उबर १ [ उत् + व्रण् १० गात्रविचूर्णने; { उत् + व्रण् = उद्वण = उवर = उबर } ] जखमेंतून पाणी निघणें.
-२ [ उत् + बृह् १ वृद्धौ; { उत् + बृह् = उद्दबृह् = उबरअ = उबर }] पेंढीसारखा आकार येणें.
उबव [ उष्म ( ना. ); { उष्म = उह्म = उब । णिच् । उबव } ] उन्ह करणें, उष्णता देणें, आंच देणें. इतर रूप - उबाव.
उबवि १ [ उंभ् ६ पूरणे ] अंडी उबविणें. ( उब १ पहा )
-२ [ उंभ् ६ पूरणे; { उंभय = उबव } ] भरून येणें, सोचणें. ( उब १ पहा )
उबळ १ [ उत् + बल् १ प्राणने, भेदे; {उब्दल् = उब्दलू = उबळ } ] एकदम बाहेर येणें. उ.-खोकला उबळतो, खोकल्याची उबळ. इतर रूपें-उभळ २, उब्बळ, उब्बाळ.
-२ [ उत् + बल् १ प्राणने ] उत्सुक असणें-होणें. इतर रूप-उभळ
-३ { उब्दल् ]
-४ [ उत् + भ्रूण ( ना. ); { उत् + भ्रूण् = उद्भ्रूण = उबूळ = उबळ } ] गर्भाशयामध्येच गर्भ नाहींसा करणें.
-५ [ उद् + भ्रस्ज् १ पाके; { उद्धस्ज् = उब्भ्रज्ज् = उमरब = उबळ } ] भाजणें.
मराठी धातुकोश
उफाड १ [ उत् + स्फुट् १ विकसने; ( उत्स्फुट् = उप्फुद् = उफड अथवा उफाड )] जोरानें विकासणें.
-२ [ उत् + प्र + वृध् १ वृद्धौ; { उत्प्रवृध् = उप्पचुढ = तफाड } ] वाढणें, शरिरानें धष्टपुष्ट होणें.
-३ [ उद् + फल् १ गतौ; { उत्फल् = उफड = उफाड } ] विकासणें.
-४ [ उत् + स्फट् १ चलने ] जोरानें विकासणें. इतर रूप-उफड १
-५ [ उत् + फालय् ] ( उफड ३ पहा )
उफाण [ उत् + फम् १ गतौ ] ( उफण पहा )
उफाळ [ उत् + स्फाल् ] ( उफळ पहा )
उफिट [ उत् + स्फिद् १० स्नेहने ] उफिटणें.
उफण १ [ उत् + फेन ( ना. ); { उत्फेन = उप्फेन = जफेण} ] फेंस येणे, ( उफेण १ पहा )
-२ [ उत् + फेण ( ना.)] उफिणणें ( उफेण ३ पहा )
उफुज [ अब + स्फुर्ज् १ वज्रनिर्घोषे ] कुरकुर करणें, घुसफुसणें. इतर रूप-उफुस २
उकुस १ [ उत् + प्रुष् ९ पूरणे; { उत्पुष् = उप्प्रुस् = उफुस } ] फुगा येणें, बुडबुडे येणें.
-२ [ अव + स्फुर्ज् १ वज्रनिर्घोषे; { अवस्फुर्ज् = उस्फुर्ज् = उफुज; उफुस } ] कुरकुर करणें, धुसफुसणें. ( उफुज पहा )
उफुळ [ उत् + फुल्ल् १ संघाते; { उत्फुल्ल् = उप्फुल्ल् = सफुळ } ]
उके [ उत् + स्फाय् १ वृद्धौ; { उत्स्फाय् = उफे } ] बर येणें, भूपृष्ठावर येणें.
उफेक [ उप + प्र + ईक्ष् १ दर्शने, उपेक्षायाम् ; { उप + प्रेक्ष् = उफेक } ] कानाडोळा करणें, दुर्लक्ष करणें. ( ज्ञानेश्वरी )
उफेण १ [ उत् + फेन ( ना. ) { उत्फेन = उफ्फेन = जफेण } ] फेंस येणें. इतर रूप-जफिण १
-२ [ उत् + फेण ( ना. ] इतर रूप - उफिण २.
उब १ [ उंभ् ६ पूरणे; { उंभ् = उब } ] उष्णता उत्पन्न करणें. उ०- अंडी उबणें. इतर रूप - उबवि.
-२ [ उष्म ( ना. ) { उष्म = उह्म = उब } ] उष्णता उत्पन्न करणें.