Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
राधामाधवविलासचंपू (शहाजी महाराज चरित्र)
षष्ठोल्लास:
श्री:
अथ कदाचिन्नानादिंगतेष्वस्मिन्प्रबंधे पापठयमाने तत्रत्यरसिकजनसमाज स्तच्छ्रवणेन परं कौतुहल मवाप्य सविस्मयं प्रबंधपाठक मेवं पप्रच्छ ॥ अहोस्मद्देशे भाषया राधामाधवयो र्विलासाभिधेयस्य प्रबंधस्य कर्त्ता जयरामो नाम कवीश्वर: श्रुतो वर्त्तते ॥ अस्य प्रबंधस्य कर्त्ता जयरामो नामान्य: कवीश्वर: क इति । ततस्तेनोक्तं स एवेदानीं महाराजनिकटे वर्तते इति । तत: पुनरपि स रसिकजनसमाज: पप्रच्छ स महाराजो नाम क इति । तत स्तेन तच्चरित मुच्चरितं । तथाहि ।
एकक्ष्मापतिरित्यशेषजगतीमध्ये मदीयाभिधा
भूयादित्यधिपो विधे र्वसुधया लब्धेब्धिपर्यंतया ॥
संतुष्टो हि तया शमोपनतया कीर्तिप्रतापोज्ज्वल:
सोयं वीरधुरंधरो विजयते सौंदर्यरत्नाकर: ॥१९८॥
राजन् भोसलवंशमौक्तिकमिलद्वारावलिप्रोल्लसत्
श्रीमन्नायकशाहसूनुमणिना योहर्निशं भूषित:
गंभीरांबुनिधे रभूज्जनयितु र्गंगांबिकायां च यो
बालेंदु जयराम एष तनुते चंपूमयीं चंद्रिकां ॥१९९॥
अस्ति श्रीमान् प्रशस्तविभव: समस्तवसुमतीवास्तव्यवसुंधरा-
धीश्वरकोटिकोटीरकोटिप्रत्युप्तप्रद्योतन – प्रभाकरप्रकाशमान मणिगणकिरणराजिनीराजितचरणराजीव: सकलदिगंततदंतावलिमौलिभूषणा-यितप्रतापसिंदूर: प्रतिपक्षक्षोणीपालवृक्ष-धक्षणदीक्षाशिक्षणविचक्षण: शराशुशिक्षिणीरसिक: सर्वोंर्वीभृदखर्वगर्वंसर्वकषो निजतेजोविजितजलजिनीजीवितेश: समस्तदिगंतलंघनजंघालाभि रुपचितगगनकल्लोलिनीकुशलानुयोगाभि रुदारमंदारकुसुमसौरभपरिभाविनीभि रुन्मूलितकलंकपंकसंकरतया कैरविणीरमण मात्मैकशरण मादधानाभि राच्छादितदिगशियशोलेशाभि: कुक्षिकोणनिक्षिप्तपारावारपरंपराभि: पीयूषादप्याकर्षितशेषशेषजिव्हाश्लेषाभि: र्यशोरशिपरंपराभि रुद्भासितजगदंडपिचंड: कारुण्यकल्लोलमाली वनमालीव भूभारसंभरणशील: समुन्मीलितनिजभुजादंडकंडूखंडनाय परमवलंबितजगद्विजयविभ्रम: प्रोत्तुंगवितरणगुणगरिमपरिभूतकल्पपादपाटोप: सौजन्यजन्यसंभावनाविर्भावितनलनहुषभ गरिथरामचंद्रहरिश्चंद्रादिविचित्रचरित्र: समुल्लसितभोसलकुलनरपालकृतसुकृतपारावारराकासुधाकर: शाहमहाराजो नाम । यस्य खलु शौर्यौदार्यगांभीर्या-दिगुणगणगरिममाधुरिमविचित्रचरित्राणि दूरवासिनोपि विबुधा: पारिजातपल्लवानिव श्रोत्रयो रवतंसयांत । अपिच ।
पार्थ: स्याध्देति पृथ्वीपरिवृढनिवहो यस्य निध्याय शौर्य
दातृत्वं यस्य बुद्ध्वा स्मरति बुधजनो विक्रमार्काङ्वयस्य ॥
ज्ञातृत्वं यस्य मत्वा स्मरति कविजनो भोजभूमीभुजोपि
क्षोणीभृत् शाहनामा भवतु कथमसा वन्य सामान्यशील: ॥२००॥