Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

मराठ्यांच्या इतिहासाची साधने खंड चौथा ( १८ वे शतक)

केसररसकुसुमोदपूरितधारायंत्रोच्छलितकणजालाद्रीकृतनायिकांबरप्रकटित-
कोमलावयवोदितकामवीचिचयनिमग्ननायकै, र्मृगमदकर्पूरसौरभितपाटीरपटकसधूली-
खेलनपरै:-पंचमांचितपंचवदनविपंचीरचितसरिगमपदनिप्रकृतिप्रस्तारलब्धविकृतिमेल-
कललतादिरागानुबंधितसबंधबंधुरगीतानिषंगकोत्तुंगमृदंगोत्थितदृतप्लुतादिभेदघटितधिमि-
किटिकिटिकिटितात्थात्युत्कटत्रिवटतालोल्लसितवारांगनागानलोलै, र्विंविध-
विलासालसमुकुलितलोचनकमलै:, शृंगाररससंसेवनावशसरसरसालमंजुमंज-
रीरंजितकरपल्लवोल्लसितवसंत:। श्रीमद्विवाहारंभसंभ्रमसंभृतपंचम्यागमत् । अत: वसंत:
समागतवसंतेनसह कलहालापं करोति । यथा । दुर्मदे परविषयाभिलाषदोषभूषण-
दैवयोगान्मयि सकलविलासानां सर्वस्वं श्रीमत्परिणयनं प्राप्तम् । तत्र मोहकवंचकांडंबरेण-
भवत्प्रयोजनं किमिति कोलाहले कृते सति सात्वनं करोति । रे बंधुवर त्वं मम गुरुसमोसि,
त्यक्त्वा बंधुत्वमात्सर्यं श्रुत्वा मदीयाननयवचनम् । तत: प्रसृतकर: शिशिर: । रे वंचक
यत्कणीयं तत्कुरु । तत्र वसंतानुनयोक्ति: ।
शृंगारवैभवधुरंधरमारराज -
राज्यानुसाह्यकरसांद्रसुखो वसंत ॥
श्रीमद्विवाहबहलोत्सवकौतकस्य
भागं वरं शिशिरबंधुवरे ददाति ॥७॥
रे तोत यदि प्रबलापूर्वभाग अकृतलौकिकस्वभागं स्वगृहे गृहीत्वा प्रमुदित: सन् इति
शिष्टाचाराद् भ्रातृयुगुलं सुखं वसति स्म । तत: प्रविशति माघमास: ।

विचित्रधर्मानवलोक्य माघ:
स्वकीयपुण्यार्जितशुक्लपक्षम् ॥
नियम्य विद्वत्कुलपालकस्य
विवाहकीर्त्याभरणेक्षणेषु ॥८॥
तत: प्रविशति तिथि: ।
तिथिकुले कमलार्चनयागत:
किल महानवमीतिसमीरिता ॥
तदधिकत्वधिया धरणीधरोद्वहनमानवती भवति त्वियम् ॥९॥