Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

मराठ्यांच्या इतिहासाची साधने खंड चौथा ( १८ वे शतक)

तत्र स्वत्ययनार्थं सरसरसालपल्लवोल्लसितसतसूत्रअधिकतकलधौतकलश-
विलासितचतुष्कोणस्नपनचतुष्कोच्चंलापर्काचनीभिश्चंरीकचयांचितकांचन रचितचषक

स्थचांपेयतैलेनालेपितांगं उद्वर्तनश्रमस्वेदबिंदुमंदीकृतमुक्ताफलकलापाभिर्यक्षकर्द-
मोद्वर्तितहरिद्रांकितशरीरं
विकचितलोचनबालालेपितपीताविभातिगौरांगे ॥
कांचनशैलेबालातप इव माधववरस्य लग्ने ॥१९॥
शुकसारिकाकलकल इव मंगलकलकलोत्कुलोत्फुल्ला स्नपनारंभसंभारानयनार्थ
मितस्ततश्चपला इव परिभ्रममत्सुवासिन्य: स्नपनपीठोपविष्टं श्रीमन्माधवरायं मुख्य-
प्रधाननिधानप्रभुवरवर मभिषिषिंचु:। तत: पीतांबरपरिधान: सकुंकुमसुंगंधिगंधोल्लसित
भाल: मुक्ताफललघुमालिकालसत्कंठ: । चंपकरुचिचयरुचिरे मौक्तिकमाला विभाति कंठे
या ॥ श्रृंगाररसराया मुदयति सत्कीर्तिबीजराजीव ॥२॥
स्वत्ययनमंत्रनिमंत्रितजलकणचित्रितानेकमणिभूषण: प्रधानोपि छत्रपतिप्रपूजित: कुमारोपि
वधूकरग्रहणतत्परो लघुभूषणोपि शार्दूलविक्रीडित: धृतदशावतारै: कृतभूभारोत्तरण मभूषणं
मन्यमान एकेनैवावतारेण तत्कर्तुमुचित मितिश्रीपंतप्रधानान्वये

श्रीमदादिविष्णुनाधृतापरावतार: श्रीमन्माधवराय: । आनंदानंदमदमुदितसुंदरोंदिरासदृशनं
दिन्यादिदेवताकदंबसंभृतसुहाटकपटवटितमुक्तागुच्छाच्छादिततटोत्कटमंडपे ।
विकचकमललोचनो मंदहास्यानन: केशरांकोल्लसद्भातवालातपैकप्रभ: । शुककलकलभाषणो
रत्नसद्भूषणो बाललीलाविलासप्रसंशोत्कल: पेशल: ॥

खलदलदलनोध्दताबध्दसत्पध्दतिक्रुध्दासिध्द: प्रसिध्द: प्रधानेज्यसधीरक:
मुदितमदनकोल: प्रेमलानंदचंद्रो रराज प्रजापालको बालकै: संवृत: ॥२१॥
तत: विवाहमुख्यदिने चंद्रचमत्कारांबराद्यलंकारचारमरप्रकारश्रृंगारितवारण:
परिस्फुरन्मुकुररचितचित्रासने युगपत्सहस्रसूर्यकरराशि:
उद्दामोद्दामशोभा भरभरितदिशामंडलैर्मंडलेशै:शुंडादंडप्रचंडोत्कटकरटतटोत्तुंगमातंगसंघै: ॥

विद्वद्वयै: प्रतूर्थै : X X X X X X X X संग्रहार्थं त्रिभुवनविजयी निर्जगामप्रधान: ॥२२॥
परित: गर्जिताभ्रपटलात्स्फुटच्चंद्रमंडलानीव खटखटितोध्दाटितपाटवातायनान्निर्गतानि
राजदर्शनोत्सुकानि सौधांगनामुखानि रेजु: ॥ मंगलपटहाद्यखिलवाद्यध्वनिध्वनितसकल-
सुरासुरनिक कराराधितश्रीपुरद्वारमिववधूद्वारं प्राथवारणादवतार | सर्वगंधर्व-