Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

मराठ्यांच्या इतिहासाची साधने खंड चौथा ( १८ वे शतक)

परित: गर्जिताभ्रपटलात्स्फुटच्चंद्रमंडलानीव खटखटितोध्दाटितपाटवातायनान्निर्गतानि
राजदर्शनोत्सुकानि सौधांगनामुखानि रेजु: ॥ मंगलपटहाद्यखिलवाद्यध्वनिध्वनितसकल-
सुरासुरनिक कराराधितश्रीपुरद्वारमिववधूद्वारं प्राथवारणादवतार |सर्वगंधर्व-
वर्गस्ववींकृतवारांगनागानोत्तुंगमृदंगवीणारवप्रपूरिते सभ्यसभासंशोभिते वधूविताने
वेत्रधारीप्रदर्शितमार्गोत:प्रविशति राजा । तत्वमूलानुकूले वरिष्ठेष्टपुष्टे मकरकेतुशरप्रमितसद्वर्गे
लसिततुलांशप्रभाकरोत्तुंगासनोदये विविधविवाहप्रेरितवधूजनकदत्तमधुपर्काद्यलंकृत:
श्रीमन्माधवरायो वधूतातसमर्पितजगत्पालनलक्ष्मीकरकमलं जग्राह ।

तरलायतदिव्यलोचनाया:
करकंजं सुविभो र्विभाति हस्ते ॥
सुखसांद्रतरा प्ररोहितेव
स्मरलावण्याविमोहनाद्यवल्ली ॥२४॥
श्रीधररूपारोपे कन्यादातु: प्रशंसनं लोके ॥
मुख्ये कन्यादानं त्वगण्यपुण्याय भवति, किं चित्रं ॥२४॥
अत्र तु सांगमांगल्यांगश्रृंगाररितश्रृंगाररसप्रसृतांगणलक्ष्मी मालोक्य सूत्र
प्रायपूर्वग्रथितफलकलापा ज्योति:शास्त्रीयफलोल्लेखने मम लेखनी न चलति । इदानीं
बहलकौतूहलालंकृतलक्ष्मी: सुचिरमास्त्वित्याशीर्वच्चनरचनाश्चातुर्याचरणमेव परम-
धर्मइतिमन्यमानो वच्मि ।
पंतप्रधानकुलकामलतावितान -
प्रोत्फुल्लपल्लवसमुल्लसितोत्फलार्ध्दि:
आकल्पमस्तुशतमन्युमुखैकवंद्या
प्रेमार्द्रभूसुररविप्रकरप्रसादात् ॥२५॥
शुभंभवतु । वसिष्टगोत्रोत्पन्नोपनामकवाळिंबे सदाशिवसूनुबाळेन लिखितम् ॥छ ॥छ
॥छ॥
अक्षराणि सशीर्षाणि वर्तुलानि घनानिच ॥
परस्परमसंलग्नतरुणीकुचकुंभवत् ॥१॥

॥ समाप्तम् ॥