Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

मराठ्यांच्या इतिहासाची साधने खंड चौथा ( १८ वे शतक)

अहो कृतयागस्यावभृतस्नानफलसिध्दिरियमेव । तदाल्हादोद्न्दारफारस्फुरणशद्बितमा-
कर्ण्य मुक्ताफलकबलबहलानंदानंदितकलहंसकुलमिवास्थानमंडपस्था: सुखकलकलैर्ननंदु: ।
तत श्विरंतनांचितन्यायपंचाननं निस्पृहत्वभूत्याभूषितपंचाननं व्यवहारपारपारावार-
नौकर्णधार प्रबुध्दामोदारामरामशास्त्रिणं प्रति श्रीमद्विवाहोचिततिथिनियम: कर्तव्य इति
विज्ञप्ति: प्रेषिता । तद्वाक्यश्रवणं श्रवणभूषणं मत्वास्तुत्वा द्विजकुलकलकलै:-
प्रात:संध्योदितांशुमालीव वादिकुलकोलाहलै: प्रतिहारिदर्शितमार्ग: शिबिकारूढ: श्री-
मन्मंदिरास्थानमंडपमगमत् । तत: पुरोहितप्रमुखद्विन्मंडलानयनार्थ तत्तन्महत्वा-
नुरूपशिबिकादियानानि प्रेषितानि । प्रतिहारिप्रशंसितप्रणामनामसकलविद्वन्मंडलमगमत् ।
हवीयस्वीयस्थानेषूपवेशितम् । निगमप्रकृतिविकृत्यनुपस्थिते:पुटपुटितोष्टपुटै
रूपनिषत्सारसानंदतुंदिलै रगण्यमणिगणप्रणतफणफणाधीश्वरफणीत्युदाहणोद्वरणपणै:
खंडत्रयाखंडोद्दंडपांडित्याडंबरविडंबितावितंडमंडलै: सकलानवद्यविद्योद्यानकलकलै
र्नानाशिखरप्रकैर: सुरालय इव प्रथमादिगणै र्महारुद्र इव स रराज । तदानीं त्रिस्कंध-
संधानसंधारणाधोरणीधीरदैवज्ञवर्य प्रति श्रीमद्विवाहोचिता सकलमुनिमतपरिचिता तिथि:
केत्यपृच्छत् । तत: स्वीयज्ञानाभिमानपवमानांदोलायमानमुखकमलै:-
श्रीमत्सूर्याचार्यादिवर्यसिध्दांतोध्दतषध्दत्युध्दृतदृग्गणितोपकरणशरणानि पंचांगान्यवलोक्य
एकविंशमहद्दोषनि:शेषकरणस्फुरणहेषारवारंभे सति सिध्दपुरुषं सिध्दय इव नयवंतं संपदिव
श्रीमंतं जामित्र्यमैत्र्यातपत्रै: पंचांगशुध्दयादिगुण: स्वयं वृणुते ।
निगमविष्णुपदाचलभूपते
र्निगमविष्णुतलभूमिते ॥
शकवरे करसंग्रहणं विभो
रसविराजितरासग्रहं हरे: ॥४॥
तत: प्रविशति संवत्सर: ।
त्रैलोक्यनायककरग्रहमंगलेन
सर्वे वदंति मम सार्थकनामधेयम् ॥
इत्युत्सवोत्कुलबलाच्छुभकृत्स्वलक्ष्मी
संवत्सरेषु बत दृग्विषयीचकार ॥५॥
चित्रात्मोत्तरायणप्रवेश: ।
सपत्नीं संत्यक्वा प्रियदिनकर: संप्रति चिरात्
कुबेराशायातो मम सदनमप्रार्थितमहो ॥
स्थिरं स्थातुं स्वीयायनमपि विवाहेर्पितवती
प्रभो: प्रोमोद्गारादरदलितपंकेरुहमुखी ॥६॥
तत: प्रविशति वसंत: ।