Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

मराठ्यांच्या इतिहासाची साधने खंड चौथा ( १८ वे शतक)

श्रीगणेशायनम:
अथ रमास्वयंवरम् ।

रसामरपरंपरापरमपुण्यपुंजप्रभो
र्नभोमणिनिभोल्लसद्भ्ररकुंभलंबोदरम् ॥
पयोजविजयोध्दुरांकरकरग्रहगाह्यदृ
ग्रहधिपफलस्पृहारुचिरपत्रिकायांस्तुम :॥१॥
पंचांगत:समुदिताखिलभावसिध्दि
श्चंद्रप्रभाकरकविज्ञपुरंद्ररेज्या -॥
मंदारमेप्रकरहारविराजमाना
वाग्देवतेव रचिता किल लग्नपत्री ॥२॥

पूर्वरंगप्रसंगसंगतिं विना श्रोतृचित्तचित्रचमत्कारोपचय. विकचितता न भवति । अत: किंचिदुच्यते । एकदा तु श्रीमद्वहलमंगल सुधासांद्रनूत्नरत्नाकरीयामंद्रामोद मंदारदाभोल्लसिताद्यसुवेलाया सुवेलाया कुसुमशरप्राज्यसाम्राज्योज्जीवनकलाललितालवालित गंगाधरोत्तमांगल्योंत्तसमांसलेदुमंडलात् पीयूषपुर इव, सत्सौभाग्यारविंदानंदमकरंदामोदमुदितेंदिरामंदिरऱ्हृन्मुकुंदधुरकमलाद्गलिततरमकरंदमंदकिनीव, पंचशरप्रपंचावंचकानुचरचारुचाथेयमंचकोचितक्विचकुसुमात्करोत्फुल्लवल्लीवेल्लितमलयाचलाद् दरदलितवेलापरिमलपरिशीलितमंदसुगंधशीतलानिलइव, कृतसुकृतामृतसंभृतद्वर्णालवालोदित संतानसंतानैकफलना नामात्यकुलतिलकस्वातंरात् त्रिभुवनैकराज्यलक्ष्मीललामश्रीमन्माधवरायविवाहकरणमनो-रथ:प्रादुरभूत्।तत्र साक्षाद्राक्षादीक्षादीक्षिताचार्यवाङ्ममयाधुर्यसुधासेकोज्जीवतानेक-लोकं शक्रविक्रम- विक्रमाक्रमितदिक्चक्रं नितांतसामंतैकांतश्रोंतस्वांत विश्रंभस्तंभगंभीर श्रीहरिपंतामिधमाह्यू स स्वाभिलाषितं निवेदितवान् | तेन तन्मनोरथोक्ति र्जगद्वंद्यव्दिक लेंदुलेखेवांबरेण प्रपूजिता । तदानंदपुलकोद्रमैराकलितकलेवरो वक्ति । 
अहह ! मग मुखाब्धे: पूर्णचंद्रोदय:किम्
समुदयति मदीयप्रेमपीयूषपूरं: ॥
अविकलकलधौतस्थूलमुक्ताकलापै
स्त्रिभुवनजयलक्ष्मीक्षेकृद्वासवोयम् ॥३॥