Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

संस्कृत भाषेचा उलगडा

त आताम् इरन् (लिङ्) त् ताम् उस्
४० आता परस्मायक उत्तमपुरुषसर्वनामांची साधनिका :

एकवचन परस्मै
मि, आमि, अम्, अ, औ, आनि इतकी रूपे परस्मायक एकवचनाची नऊ लकारात येतात.

अहम्=अअम् =अम्
अहम्मि = अ अम्मि = आमि = मि
अहन्नि = अ अन्नि = आनि
अह् = अअ = अ
अह् = अउ = औ (पूर्ववैदिकभाषांत अउ चा उच्चार औ होत असे)

अशी समीकरणे नामी बनतात. अहम्, अहम्मि, अहन्नि व अह् अशी चार रूपे उत्तमपुरुषाच्या एकवचनाची पूर्ववैदिकभाषात असत. पूर्ववैदिक समाजांच्या अगदी प्राथमिक भाषेत मूळ धातूंपुढे सर्वनामाची सवचनप्रत्यय रूपे स्वतंत्र योजून अभिप्राय व्यक्त करीत असत. पुढे सर्वनामांची ही रूपे अतिपरिचयाने व वारंवार उपयोगाने संकुचित झाली व त्यांना शेवटी प्रत्ययांचे रूप आले. हा प्रकार कसा झाला ते खाली दाखवितो :

(१) नय् अहम्मि = नय् आम्मि = नय् आमि = नयामि
(२) अस् अहम्मि = अस् मि = अस्मि
(३) या अहन्नि = या आन्नि = या आनि = यानि
(४) चकर् अह् = चकर् अ = चकर. दद् + अह् = दद् + अउ = ददौ
(५) अभव् अहम् = अभव् अम् = अभवम्
(६) भवेय् अहम् = भवेय् अम् = भवेयम्