Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

संस्कृत भाषेचा उलगडा

(४) हरि + म् = हरिम्

(५) हरि + स् + स् + म् = हरि + ह् +ह् + म् = हरि+
:+ : + म् = (म लोप ) हरिहि = हरी

(६) हरीन् + म् = हरीन्
* अस् स्थानीं न् येतो म्हणून पाणिनी सांगतो.

(७) हरिँ: + स्या = हरिँह + या = हरिँ या = हरिँ या =
आ = हरिँ आ = हरिञा = हरिणा
* रि तील इ अनुनासिक असल्यामुळे आ प्रत्ययाचा उच्चार हरिञा असा होऊन
वैदिककाली हरिणा असा झाला, म्हणजे अनुनासिकाचा ण झाला. आ स्थानी
ना आदेश होतो म्हणून पाणिनी सांगतो. का होतो ते सांगत नाही.

(८) हरी + भ्याम् = हरीभ्याम् + हरिभ्याम्
* उच्चारसौकर्यार्थ व संयोगपरत्वामुळे दीर्घ री चा ऱ्हस्व रि झाला आहे.

(९) हरिस् + स्ये = हरि + ह्ये = हर्ये (ह्ये = ये = ए ) = (उलगडून) हरये.
* गुण होऊन ए प्रत्यय लागतो म्हणून पाणिनी सांगतो.

(१०) हरिस् + स्येस् = हरि + एस् = हर्ये: = (साधा उच्चार) हरे:

(११) हरिस् स्येस् = हरे:

(१२) हरि + स्योस् = हरी + ओस् = हर्यो:

(१३) हरी + स्याम् = हरीणाम्

(१४) हरिस् + स्यौ = हर्यौ = (उलगडून ) हरौ

(१५) हरीन् + स्यु = हरीष्यु = हरिष्यु = हरिषु
* हरीष्यु यात ष्यु हा संयोग पुढे असल्यामुळे मागील ई ऱ्हस्व उच्चारिली तरी चाले, सबब ऱ्हस्व होऊन हरिष्यु = हरिषु असे रूप उच्चारू लागले.

(१६) हरे !
* स्पष्ट व जोरकस संबोधनार्थ प्लुत इ पेक्षां प्लुत ए स्वीकारला.