Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

मराठी धातुकोश

अटक [ अड्ड् १ अभियोगे {ड्ड् = ड् = ट् } ] अडकणें, अडणें ( अ = ह ) इतर रूप-हटक ९.

अटकळ १ [अंतर् + कल् १० संख्याने गतौच { अंतर् = अट; कल् = कळ् } ] अटकळ बांधणें.

-२ [ अर्ध + कल् १० ज्ञाने { अर्ध = अड = अट, ल् = ळ् } ] अर्धवट समजणें.

-३ [ अन्तर् + क्लृप् १ अनुमाने ] अनुमान बांधणें.

अटाट [ अट् १ गतौ (अट् - द्वित्व - अटाट) ] भटकणें, येरझारा करणें.

अटास [ अति + आ + शंस् १ इच्छायाम् { अत्याशंस्; त्य = त्त = ट; शंस् = शं = स } ] इच्छा करणें.

अठव १ [ अस्तम् + इ २ गतौ { अस्तमि = स्त् = ठ् ; मि = म = वँ } ] आठवणें. ( आठव ५ पहा )

-२ [अर्थ १० उपयाञ्चायाम् { अर्थ = अत्थ् = अठ्ठ् ; य् = व् } ] आठवणें ( आठव ४ पहा )

अठुळ [ अष्ठील ( ना.) = आठळी, बी. { अष्ठील; ष्ट = ठ; ल = ळ } ] घट्ट होणें. ( आठुल २ पहा )

अड १ [ अल् १ वारणे { ल = ळ् = ड् } ] पुढें न जाणें, थांबणें. इतर रूप - अडव ५.

-२ [ अड् १ गतौ ] थांबणें.

-३ [ अन्तर् + धा ३ आच्छादने ] दडणें, अडून गोळी मारणें. इतर रूप - आड २.

-४ [ अड् ( वेद ) अड्नोति ] व्यापणें. इतर रूप - अडव ६.

-५ [ अन्तर् + भू १ सत्तायाम् ] इतर रूप-आड १

अडक १ [ अठ् १ गतौ ] मध्यें सांपडणें.

-२ [ अन्तर् + गम् १ गतौ { अन्तर् = अड ग् = क् } ] मध्यें जाणें, सांपडणें.

-३ [ अर्ध + गम् १ गतौ { अड + क् } ] अर्धवट जाणें.

अडकव [ अन्तर् + ख्या २ गोपने ( वैदिक) ] अडकावणें. (अडकाव २ पहा )

अडकाव १ [अन्तर्घातय् { अंन्तर्घातय् = अडघाव = अडक } ] मध्यें घालणें.

-२ [ अन्तर् + ख्या २ गोपने ( वैदिक ) ] अडकवणे. उ०- त्यानें माझे दागिने अडकावून ठेविले. इतर रूप-अडकव.

अडख [ अति + आ + ख्या २ प्रकथने; अत्याख्या = अडाखा (अनुमान) ] पाहणें, निरीक्षण करणें. इतर रूप-अडाख.