Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

मराठी धातुकोश

चुचाव [ च्यु १० हसने-च्यावयति-अभ्यास-चुच्यु ]

चुट [ सम् + उत् + कृत् ६ छेदने ] चटकन् तोडणें. इतर रूपें-चुटक, छुटक.

चुटक [ सम् + उत् + कृत् ६ छेदने ] ( चुट पहा )

चुटपुट [ चुट्ट् भावकरणें + पुट् १० शब्दे ] घुसपुसणें, वाईट वाटणें.

चुण १ [ कूण् १० सङ्कोचे - यङ्लुगन्त चुकूण् = चुऊण = चुणणें ] चुनणें. उ०- नि-या चुणणें. इतर रूप-चुन.

-२ [ चूण् १० संकोचे ]

-३ [ चूर्ण् १० सङ्कोचे - चूर्णणं ] धोतर चुणणें म्ह० बारीक नि-या करून त्याचा संकोच करणें.

चुणकाव [ चुण् हिंसायाम् ] गोड शब्दानें धमकी देणें. ( चुणक = चुणकापयति )

चुणचुण १ [ चुण्–१ कर्तने ] चटकन् तोडणे.

-२ [ चुण्–१ कर्तने द्वित्त ] चुणफुणणें. इतर रूप-चुणाण.

चुणाण [ चुण् १ कर्तने द्वित्त ] ( चुणचुण २ पहा )

चुथ १ [ चृत् ६ योगे ] एके ठिकाणीं गोठणें.

-२ [ चृत् ६ हिंसायाम् ] शोधणें.

-३ [ तुत्थ् १० आवरणे तुत्थयति ]

चुथड [ श्वर्त् १० वैक्लव्ये णिच् ] संकट उत्पन्न करणें. इतर रूप-चुथडाव.

चुथडाव [ श्वर्त् १० वैल्कव्ये णिच् ] ( चुथड पहा )

चंद १ [ सम् + उन्द् ७ ल्केदने ] उ०-कापड चुंदणें.

-२ [ सम् + उद्-उन्द् ७ ल्केदने ] ओलें करणें.

-३ [ सम् + उद् ७ ल्केदने ] ओलें चिंब होणें; कपडा, धोतर चुंदणें.

चुदचुद [ सूद् १० हिंसायाम् ] इजा, दुखापत झाल्यासारखें वाटणें.

चुन १ [ कूण १० सङ्कोचे - चुकूण्–यङ्लुगन्त = चुऊण = चुनणें, ] उ०-निच्या चुनणें. ( चुण १ पहा )

-२ [ चुद् - चुंदति ] निवडणें.

चुप कर [ युप् ( वैदिक ) to obstruct ( MCD म्याक्डोनल्ड ) ( अडथळा करणें )] गप्प बसविणे.

चुंफ [ चुंबनं ( चुब्-चुंब् १ वक्त्रसंयोगे ]