Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

सर्वसामान्य नामादिशब्दव्युत्पत्तिकोश

अकटोविकट - [ अकथ्योद्विकट] वर्णन न करतां येण्यासारखें भयंकर.

अकरा १ [ एकादशत् = एग्गाअअट = एग्गाअअड = एग्गाअअर = अकरा. सप्तति = सत्तटि = सत्तडि = सत्तरि = सत्तर. (+त = ट = ड = र ) ]

- २ एक = एक, येक
प्रायः प्राकृतांत द्विवचन नाहीं. तेव्हां द्विचें अनेकवचन द्वीनि नपुंसक-लिंगीं करून

द्वीनि = दोण्णि = दोनि = दोन

त्रीणि = तिण्णि = तीनि = तीन

चत्वारि = चत्तारि = चआरि = च्यारि = चार

पंच = पांच

षष् = छा = सा = साहा

सप्तन् = सत्त = सात

अष्टन् अट्ठ = आठ

नव = नौ, नऊ

दशन् = दह = दहा