लुङ्, लङ्, लृङ् आत्मने
एकवचनी अ उपसर्ग, द्विवचनी आ किंवा इ उपसर्ग व त्रिवचनी अ उपसर्ग लागतात. एकवचनी व त्रिवचनी उपसर्ग न लागला तरी चालतो. सर्वनामसिद्धी उत्तमपुरुषावरून होते.
सर्वनामसिद्धी
तु + अहम् = त्वहम् = त्वाह् = थाह्
तु + आवाम् = त्वावाम् = त्वाम् = थाम्
तु + वयम् = त्वअम् = थ्वम्
उपसर्ग लागून,
अपच् धातु : अपचथा:, अपचेथाम्, अपचध्वम्
अबिभृ धातु : अबिभृथा:, अबिभ्राथाम्, अबिभृध्वस्
लिट् आत्मने
द्विवचनी आ उपसर्ग लागतो.
सर्वनामसिद्धी
लट्प्रमाणे
से आथे ध्वे
चकृ धातु : चकृषे, चक्राथे, चकृढेव