(५) तस्थिवांसौ + म् = (म् लोप करून) तस्थिवांसौ.
(६) तस्थुषस् + म् = ( म लोप ) तस्थुष:
(७) तस्थुष् + स्या = तस्थुष् + या = तस्थुष् = या = तस्थुष् + आ = तस्थुषा.
(८) तस्थिवत् + भ्याम् = तस्थिवद्भ्याम्
* तस्थिवत् शब्दाचे प्रथमा द्विवचन तस्थिवत् जुनाट भाषेत होत असे हे पाणिनीस माहीत नाही. सबब, पदसंबंधक कार्य असता तस्थिवत् हे अंग धरावे असे तो सांगतो. का धरावे ते कारण अर्थात सांगत नाही.
(९) तस्थिवत् + भिस् = तस्थिवद्भि:
* तस्थिवत् शब्दाचे प्रथमेचे अनेकवचन तस्थिवत् असे जुनाट भाषेत होई.
(१०) तस्थुष् + स्ये = तस्थुष् + ह्ये = तस्थुष् + ये = तस्थुष् + ए = तस्तुषे
(११) तृतीया द्विवचनाप्रमाणे ४ x २
(१२) तस्थिवत् + भ्यस् = तस्थिवद्भ्य:
(१३) तस्थुष् + स्यस् = तस्थुष् + ह्यस् (यस् = अस्) = तस्थुष:
(१४) तृतीया द्विवचनाप्रमाणे ५ x २
(१५) चतुर्थी त्रिवचनाप्रमाणे ५ x ३
(१६) पंचमी एकवचनाप्रमाणे ६ x १
(१७) तस्थुष् + स्योस् = तस्थुष् + योस् = तस्थुष + योस् = तस्थुष् + ओस् = तस्थुषो:
(१८) तस्थुष् + स्याम् (याम् = याम् = आम् ) = तस्थुषाम्
(१९) तस्थुष् + स्यि (ह्यि = यि = इ) = तस्थुषि
(२०) षष्ठी द्विवचनाप्रमाणे ७ x २
(२१) तस्थिवत् + स्यु = तस्थिवत्सु.
(२२) तस्थिव ३ न्
* संबोधनार्थ तस्थिवान् यातील दीर्घ द्विमात्रक टिं च्या ऐवजी त्रिमात्राक प्लुत अ उच्चारीत. तस्थिवान् या रूपातील शेवटील आ चा ऱ्हस्व होतो म्हणजे अ होतो असे पाणिनी सांगतो.