Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

मराठी धातुकोश

ओरप १ [ अव + रफ् १ गतौ { अवरफ् = ओरफ् = ओरप } ] जीभ खाजविणें (औरफ १ पहा )

-२ [ अव + रंफ् १ गतौ { अवरंफ् = ओरंफ् । नासिक्य लोप । ओरफ् = ओरप }] (ओरफ २ पहा )

-३ [ अव + रिप् ( वैदिक ) लेपने { अवरिप् = ओरिप्= ओरप } ] उ. राखेनें, तुपानें पाय ओरपणें = पायाला तूप किंवा राख माखणें.

-४ [ अच + लुत् ४ विमोहने । अवलुप् = ओरुप । ल् = र्। ओरप } ] आधाशीपणानें तोंडांत भरणे.

-५ [ उपरि + पा १ पाने { उपरिपा = उवरिपा = ओरप }] भुरकणें.

-६ [ परि + पा १ पाने { परिपा = ओरप }] उपनिषदः परिपीताः = उपनिषदें ओरपलीं. (चरप २ पहा )

-७ [ परि + पा १ पाने { परिपा = वरिपा = वरप } ] भुरकणें, ओरपणें ह्याचाच चरपणें हा निराळा उच्चार असावा.

-८ [ परि + रभ् १ राभस्ये { परिरम् = ओरप } ] ( वरप १ पहा )

-९ [ अच + रफ् हिंसायां ] ओरबाडणें ( वोरप पहा )

ओरफ १ [ अव + रफ् १ गती ] ओरपणें. इतर रूप-ओरप १

-२ [ अव + रंफ् १ गतौ ] ओरपणें. इतर रूप-ओरप २

ओरफड १ [ उपरि + पद् १ गतौ {उपरिपट् = उवरिपट् = ओरफड }] ओरखडणें.

-२ [ उपरि + स्फट् १ छेदने { उपरिस्फट = उवरिस्फट = ओरफड } ]

ओरफोड [ उपरि + पट् पाटय { उपरिपट् । णिच् । उपरिपाटय । ओरफाड }]

ओरबेड १ [ उपरि + वर्ध १ वृद्धौ { उपरिवर्ध =उवरिबड् = ओरबड् } ] ओरखडणें. इतर रूप - ओरबाड १

-२ [ परि + वध् १ हिंसायाम् { परिवधू = परिबध् = परिबड = ओरबड } ] ( वरबड २ पहा )

ओरबाड १ [ उपरि + वर्ध् वृध् १ वृद्धौ { उपरिवर्ध = ओरबाड } ] ( ओरबड १ पहा )

-२ [ परि + बाध् १ लोडने { परिबाध् = वरबाड = ओरबाड } ] दुःख देणें.