Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
मराठी धातुकोश
ओरप १ [ अव + रफ् १ गतौ { अवरफ् = ओरफ् = ओरप } ] जीभ खाजविणें (औरफ १ पहा )
-२ [ अव + रंफ् १ गतौ { अवरंफ् = ओरंफ् । नासिक्य लोप । ओरफ् = ओरप }] (ओरफ २ पहा )
-३ [ अव + रिप् ( वैदिक ) लेपने { अवरिप् = ओरिप्= ओरप } ] उ. राखेनें, तुपानें पाय ओरपणें = पायाला तूप किंवा राख माखणें.
-४ [ अच + लुत् ४ विमोहने । अवलुप् = ओरुप । ल् = र्। ओरप } ] आधाशीपणानें तोंडांत भरणे.
-५ [ उपरि + पा १ पाने { उपरिपा = उवरिपा = ओरप }] भुरकणें.
-६ [ परि + पा १ पाने { परिपा = ओरप }] उपनिषदः परिपीताः = उपनिषदें ओरपलीं. (चरप २ पहा )
-७ [ परि + पा १ पाने { परिपा = वरिपा = वरप } ] भुरकणें, ओरपणें ह्याचाच चरपणें हा निराळा उच्चार असावा.
-८ [ परि + रभ् १ राभस्ये { परिरम् = ओरप } ] ( वरप १ पहा )
-९ [ अच + रफ् हिंसायां ] ओरबाडणें ( वोरप पहा )
ओरफ १ [ अव + रफ् १ गती ] ओरपणें. इतर रूप-ओरप १
-२ [ अव + रंफ् १ गतौ ] ओरपणें. इतर रूप-ओरप २
ओरफड १ [ उपरि + पद् १ गतौ {उपरिपट् = उवरिपट् = ओरफड }] ओरखडणें.
-२ [ उपरि + स्फट् १ छेदने { उपरिस्फट = उवरिस्फट = ओरफड } ]
ओरफोड [ उपरि + पट् पाटय { उपरिपट् । णिच् । उपरिपाटय । ओरफाड }]
ओरबेड १ [ उपरि + वर्ध १ वृद्धौ { उपरिवर्ध =उवरिबड् = ओरबड् } ] ओरखडणें. इतर रूप - ओरबाड १
-२ [ परि + वध् १ हिंसायाम् { परिवधू = परिबध् = परिबड = ओरबड } ] ( वरबड २ पहा )
ओरबाड १ [ उपरि + वर्ध् वृध् १ वृद्धौ { उपरिवर्ध = ओरबाड } ] ( ओरबड १ पहा )
-२ [ परि + बाध् १ लोडने { परिबाध् = वरबाड = ओरबाड } ] दुःख देणें.