अ
अकटोविकट - [ अकथ्योद्विकट] वर्णन न करतां येण्यासारखें भयंकर.
अकरा १ [ एकादशत् = एग्गाअअट = एग्गाअअड = एग्गाअअर = अकरा. सप्तति = सत्तटि = सत्तडि = सत्तरि = सत्तर. (+त = ट = ड = र ) ]
- २ एक = एक, येक
प्रायः प्राकृतांत द्विवचन नाहीं. तेव्हां द्विचें अनेकवचन द्वीनि नपुंसक-लिंगीं करून
द्वीनि = दोण्णि = दोनि = दोन
त्रीणि = तिण्णि = तीनि = तीन
चत्वारि = चत्तारि = चआरि = च्यारि = चार
पंच = पांच
षष् = छा = सा = साहा
सप्तन् = सत्त = सात
अष्टन् = अट्ठ = आठ
नव = नौ, नऊ
दशन् = दह = दहा