Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
मराठी धातुकोश
उसबळ [ उत् + स्वल् १ चलने; { उत्स्वल् = उसवळ}](उचमळ ४ पहा )
उसस [ उत् + श्वस् २ प्राणने; { उत्श्वस् = उच्छ्वस् = बसस }] दम लागणें, श्वास जोरानें बाहेर पडतें.
उसळ १ [ उत् + शल् १ चलने; { उत् + शल् = तच्छल् = उसळ }] हलणें.
-२ [ उत् + शल् [to leap (whitney)] उडी मारणे.
-३ [ उत् + सल् १ चलने ] उसळी मारणें, वर येणें.
-४ [ वल्म् हलणें ; { चल्स् = उल्स् । संप्रसारण । = तल्स = उसळ । वर्णव्यत्यास }] हृलणें. उ.- पाणी उसळते; तो एकदम उसळला.
उसाच [ उत् + श्वस् २ प्राणने; { उत्श्वस् = उसस = तसाच } ] दम लागणें, श्वास बाहेर सोडणें. ( उसास २ पहा )
उसाण [ उत् + श्वै १ बृद्धौ; { उत्श्वै=उसाय }] सुजणे.
उसास १ [ उत् + श्वस् २ प्राणने; { उत् + श्वस् = तच्छस = उसस = उसास } ] दम लागणें. ( हुसहुस पहा )
-२ [ उत् + श्वस् २ प्राणने; { उत् + श्वस् = उच्छस् = उस्सस् = उसास } ] श्वास बाहेर सोडणें ( दुःखाने ), उसासा ( नाम ). इतर रूप - उसाच.
-३ [ उष् १ दाई ] त्रास होणें ( यङ् लुगन्त )
उसिप [ उत् + क्षिप् ४ क्षेपणे; { उत्क्षिप् = उस्सिप् = उसिप } ] बाहेर फेकणें, वर फेकणें, बाहेर काढणें. इतर रूप-उशिप.
उसीत [ उत्सिक्थ ( ना. } { उत्सिक्य = उस्सित्य = उसीत } ] शीत अडकून ठसका लागणें.
उसुक १ [ उत् + षुक्क् १ गतौ; { उत् + षुक्क् = उच्छुक्क् = उसुक }] हुसकणें, बाहेर काढणें. ( हुसक ११ पहा )
-२ [ उत् + ष्वष्क् १ गतौ; { उत् + उच्छुक्क् = उसुक } ] ( हुसक ८ पहा )
-३ [ उत् + घ्वस्क् १ गतौ; { उत् + ष्वस्क् = उच्छुक्क्= उसुक }] (हुसक ६ पहा )
-४ [ उत् + ष्वस्क् १ गतौ; { उत् ष्वस्क् = उच्छुक्क् = उसुक } ] ( हुसक ६ पहा )
-५ [ उत् + ष्वक्क् १ गतौ; { उत् + ष्वक्क् = उच्छुक्क्= उसुक }] ( हुसक १० पहा )
उसकट [( उप + स्कू ९ छेदने; { उप + स्कू = उस्किर् = नस्कर् = उस्कङ् उस्कट } ] अस्ताव्यस्त करणें, वर खालीं करणें. इतर रूप-उस्कर.