Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

मराठी धातुकोश

चकाट १ [ कथ् १० वाक्यप्रबंधे-चकथ्, अभ्यस्त ] चकटणें. इतर रूप-चकट.

-२ [ कत्य् १ श्लाघायाम्-यङ्लुगन्त-चाकत्थ् ] गप्पा मारणें.

-३  [चक् १ दीप्तो ] चाकाटणें, चकित होणें. इतर रूप-चाकाट ३

-४ [चक्षणं ( चक्ष् २ व्यक्तायांवाचि )] चाकाटणें.

-५ [चक्ष् २ व्यक्तायांवाचि ] चाकाटणें, वायफळ बोलणें, चकाट्या पिटणें. इतर रूप-चाकाट ४

चक्कर [ क्रम्-यङ्लुन्त चंक्रम् . क्रम् १ पादविक्षेपे ] भोंवळ येणें.

चख [ चष् १ भक्षणे ]

चघळ १ [ गल् १ अदने-जगल् ] खाणे.

-२ [गृ ६ निगरणे जिगृ = जिघळणें = चघळणें. गृजेगिल्यते = चघळणें.]

चघळस [ गिल् ( सन् ) जिगलिषति ] गिळंकृत करणें.

चच १ [ चंच् १ गत्यर्थे ] मरणें, कायमचे जाणे. इतर रूप-चंच १

-२ [ चर्च् १० अघ्ययने ] चाचणें. उ०-वेदान्त चांगला चेच, चाच किंवा चच. इतर रूपें-चाच १, चेच १.

-३ [ चष् १ हिंसायाम् चसणें=चचणें ] इतर रूप-चचवि.

-४ [ छम् १ हिंसायाम् ] चसणें, चेचणें. इतर रूपें- चस २, चेच २.

-५ [ जस् १, ४ हिंसायाम् ] मरणें. ( चस ३ पहा )

-६ [ शस् १ हिंसायाम् ] उ०-मी त्याला चांगला चचला.

-७ [ शस् १ दुर्गतौ ] वाईट अवस्थेत सांपडणे. उ०-तो चचला.

-८ [ शंस् १ दुर्गतौ ] उ०- तो चचला.

चंच १ [ चंच् १ गत्यर्थे ] चचणें. (चच १ पहा )

-२ [ जस् १, ४ हिंसायाम् , मोक्षणे ] मरणें. (चस ३ पहा )

चचकर [ शच् १ अव्यक्तायां वाचि ]

चचवि [ चष् १ हिंसायाम् चसणें = चचविणें ] ( चच ३ पहा )

चटचट १ [ चट् १० भेदे ] चटचट आवाज करणें.

-२ [ चटचटायते ( ना. )] चटचट आवाज करणें.

-३ [ यत् प्रयले कर्मणि द्विरुक्त ] उ०-धान्य चटचटणें. म. घा, १२