Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

मराठी धातुकोश

चुर १ [ छुर् घांसणें ] घांसणे ( पाय वगैरे ).

-२ ( शुर् , शूर् शूर्यते वेड्यासारखा स्तब्ध होणें ] चूर होणें. इतर रूप-चूर हो.

-३ [ शृ ९ हिंसायाम् , शूर्त ] चुरणें. शीर्ष = चिरणें. ऋ चा ईर् व ऊर् होतो.

घुरंगट [ चूर्ण् १० संकोचने + गन्ध् १० अर्दने | चोळामेळा करणें, चुरगळणें, चुरगाळणें. इतर रूपें-चुरगळ २, चुरगाळ २.

चुरगळ १ [ चूर्णकला ( ना. ) ] चुरगाळणें. इतर रूप-चुरगाळ १.

-२ [ चूर्ण् १० संकोचने + गन्ध् १० अर्दने ] चुरंगटणें, चुरगाळणें. ( चुरंगट पहा )

चुरगाळ १ [ चूर्णकला ( ना. )] चुरगळणें. ( चुरगळ १ पहा )

-२  [चूर्ण् १० संकोचने + गन्ध् १० अर्दने ] चुरंगटणें, चुरगळणें. ( चुरंगट पहा )

चुरचुर १ [ ऋज् १ भर्जने द्विरुक्त ( शब्दविपर्यासानें ) ( ऋज् = रुज् = रुच् = चुर् )] भाजणें. उ० पोहे चुरचुरले; भाजी चुरचुरते.

-२ [ चुर् ४ दाहे - चूर्यते ] इतर रूप-चुरकन्.

चुरड १ [ अति + उद् + रध् १ विलेखने ( भेद करणें )]

-२ [ अति + उद् + रध् ४ हिंसायाम् ] समूळ नाश करणें.

-३ [ चूर्ण् १० प्रेरणे ] 

चुरत [ चृत् ६ ग्रंथने ] चुरुतणें, धोतराच्या नि-या करणें. ( चुरुत पहा )

चुरंब [ सुंभ् १ हिंसायाम् ] चुरमणें. इतर रूप-चुरम २

चुरम १ [ चूर्ण् + मृण् ६ हिंसायाम् ] चुरडणें

-२ [ सृंभ् १ हिंसायाम् ] चुरंबणें ( चुरंब पहा )

चुरमट [ चूर्ण् + मृध् १ हिंसायाम् ] चुरडणें.

चुरमड [ चूर्ण + मृड् ६ हिंसायाम् ] सुरकुत्या पाडणें.

चुरमर [ चूर्ण् + मृ ९ हिंसायाम् ] सुरकुत्या पाडणें.

चुरमळ १ [ चूर्ण् + मल् १ चिकटविणें ]

-२ [ सृम् १ + मृद् ९ क्षोदे ]

चुरमुट [ चूर्ण् + मुट् १० संचूर्णने ] चुरडणें.

चुरमुड [ चूर्ण् + मुड् १ खंडने ] चुरडणें.

चुरमुण [ चूर्ण् + मृण् ६ हिंसायाम् ]

चुरमुर १ [ चुर् ४ दाहे + मूर्छ् १ मोहे ] धुसफुसणें.

-२ [ चुर् ४ दाहे + मृ ९ हिंसायाम् ]