Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

उपनामव्युत्पत्तिकोश

साधले - शांडिलाः (क)

सांधले - शांडिलाः ( क )

साने -१ - श्वानेयाः (कों ) (स)
-२ सायणाः ( कों )
-३ सायणः ( स)

सापळे १ - श्वाफत्काः (कों )
-२ श्वाफल्क: (स)

साफळे - श्वाफल्काः (स)
साबणे १ - सावर्णिः (स)
-२ श्यापर्णाः (स)

साबणें - श्यापणेंय = साबणें a surname

सांबारे - शांबरायणाः ( स )

सामग-क - श्यामगुः (स)

सारंगपाणी - शार्ङपाणि (शारंगपाणी पहा)

सारवटे - शारद्वताः (स) (क)

सावणे - श्यापर्णा: (स)

साळके १ - शालाक्याः (स)
-२ सालंकायनाः (स)

साळवे - साल्वेया: (स)

साळवणी - शाल्यायनिः (स)

साळुंके - शालंकायनाः (स)

सित्रे - श्वैत्रकाः (स)

सिंत्रे - श्वैत्रकाः (स)

सिधये १ - सिद्धाः (स)
-२ सिद्धाः ( सिद्धेयाः ) ( कों )

सुंदर - शौनरयः ( स )

सुदामे - सौदामेयाः (स)

सुनरे - शौनरयः (स)

सुरवे - सुरपतिः (इंद्र) = सुरवे (आडनांव) हें आडनांव मराठ्यांत आहे.

सुरुड - स्वरुंड ( स ).

सुर्वे - सुर्वे हें आडनांव प्रभु, मराठे वगैरे जातींत आहे. सुरपति = सुरवइ = सुरवै = सुर्वे. (ग्रंथमाला)

सुलाखे १ - स्वलोक्या: (स)
-२ सुनाश्वः (स)
-३ सुराक्षः (स) (t ) (t ) (t )

सुलोखे - स्वलोक्याः (स)

सूर - सुराः